________________
१४
anza
अध्ययन २
तेगिच्छं णाभिणन्दिजा, संचिक्ख ऽत्तगवेसए । एवं खु तस्स सामण्णं, जं ण कुज्जा ण कारवे ॥ ३३ ॥
(१७) अचेलगस्स लुहस्स, संजयस्स तवस्त्रिणा । तणेसु सुयमाणस्स हुज्जा गायविराहणा ||३४|| आयवस्स णिवाएण, तिला [अउला] हवड़ वेयणा । एवं णच्चा ण सेवन्ति, तन्तुजं तणतज्जिया ॥ ३५ ॥ (१८) किलिण्णगाए मेहावी, पण व रण वा । धिसु वा परितावेण सायं णो परिदेव ॥ ३६ ॥ वेएज्ज णिजरापेही, आरिय घम्मणुत्तरं । जाव सरीरभेओ त्ति, पल्लं कारण धारए ॥३७॥ (१९) अभिवायणमन्भुट्टाणं, सामी कुज्जा णिमन्तगं जे ताईं पडिसेवन्ति, ण तेर्सि पीहए मुणी ॥ ३८ ॥ अणुक्कसाई अपिच्छे अण्णाएसी अलोलुए । रसेसु णाणुगिज्झेज्जा, णाणुतप्पेज्जा पण्णवं ॥ ३९॥
चिकित्सां नाभिनन्देव संतिष्ठेतात्मकः । एतत् खजु तस्य श्रामण्यं यन्न कुर्यान्न कारयेत् ||३३|| अलकस्य रुक्षस्य संयतस्य तपस्विनः । तृणेषु शयानस्य भवेद् गात्रविराधना ||३४|| आतपस्य निपातेन तौदिका ( अतुला ) भवति वेदना । एतद् ज्ञात्वा न सेवन्ते तन्तु तृगतर्जिताः ||३५|| क्लिन ( क्लिष्ट) गात्रः मेधावी पक्केन वा रजसा वा । ग्रीष्मे वा परितापेन सातं णो परित || ३६ || वेदयेन्निर्जराप्रेक्ष्यीचार्य धर्ममनुत्तरम् । यावच्छरीरभेद इति मलं कायेन धारयेत् ||३७|| अभिवादनमम्युत्थानं स्वामी कुर्याभिमन्त्रणम् । ये तानि प्रतिसेवन्ते न तेभ्यः स्पृहयेन्मुनिः ||३८|| अनुत्कषायी (अणुरुपायी) अल्सेच्छ अज्ञातैष्यलोलुपः । रसेसुनानुगृध्येत नानुतप्येत प्रज्ञावा ||३९||