________________
उत्तराध्ययन सूत्र.
ดจากกา::
[२०] से पूर्ण मए पुज्वं, कम्माऽणाणफला कडा। जेणाई णाभिजाणामि, पुट्टो केणइ कण्हुई ॥४०॥ अह पच्छा उदिजन्ति, कम्माऽणाणफला कडा । एवमास्सासि अप्पाणं, णच्चा कम्मविवागयं ॥४१॥ [२१] निरत्थगम्मि विरओ. मेहणाओ सुसंवुडा। जो सक्खं णाभिजाणामि, धम्मं कल्लाणपावगं ॥४२॥ तोवहाणमादाय, परिमं पडिवजओ। एवं पि मे विहरओ, छउमं ण णियट्टइ ॥४३॥ [२२] णत्थि Yणं परे लोए, इड्ढी वावि तवस्सिणा। अदुवा वञ्चिओमित्ति, इइ भिक्खू ण चिन्तए ॥४४॥ अभू जिणा अत्थि जिणा, अदुवावि भविस्सइ । मुसं ते एवमाहंसु, इइ भिक्खू ण चिन्तए ॥४५॥ एए परीसहे सव्वे, कासवेण पवेइया । जे भिक्खू ण विहण्णेजा, पुट्ठो केणइ कण्हुई ॥४६॥ त्ति बेमि
___ बीयं परीसहजयणं सम्मनं ॥२॥ अथ नूनं मया पूर्व कर्माण्यज्ञानफलानि कृतानि । येनाहं नाभिजानामि पृष्टः केनापि कस्मिंश्चिद् ॥४०॥ अपथ्यान्युदीयन्ते (उदेष्यन्ति) कर्माण्यझानफलानि कृतानि । एवमाश्वासयात्मानं ज्ञात्वा कर्मविपाकम् ॥४१॥ निरर्थक विस्तो मैथुनात् सुसंवृतः । यस्साक्षान्नाभिजानामि धर्म कल्याणपावकम् ॥४२॥ तपउपधानमादाय प्रतिमा प्रतिपद्यमानस्य । वमपि मे विहरत छद्म न निवर्तते ॥४३।। नास्ति नून परलोकः ऋद्धिर्वापि तपस्विनो । अथवा वञ्चितोऽत्मीति इति निशु चिन्तयेत् ॥४४॥ अभूवन् जिताः सन्ति जिनाः अथवा भविष्यन्ति । मृपां त एवमाहुः इति भिक्षुनै चिन्तयेत् ॥४५॥ एते परीषहाः सर्वे काश्यपेन प्रवेदिताः। यो भिक्षुन विहन्येत् स्पृष्टः केनापि कुत्रचिन् ॥४६॥ इति ब्रवीमि ।