________________
१६
wh
।। अथ चाउरङ्गीथं तृतीयमध्ययतम् ॥
अध्ययन ३
Gene
चत्तारि परमङ्गाणि, दुल्लहाणीह जन्तुणेो । माणुसतं सुई सद्धा, संजमम्मि य वीरियं ॥१॥ समावण्णा णं संसारे, णाणागात्तासु जाइसु । कम्मा णाणाविहा कट्टु, पुट्ठो विस्संभिया पया ॥२॥ एगया देवलोएसु णरएस वि एगया । एगया आसुरं कार्यं, अहाकम्मेहिं गच्छई ॥३॥ एगया खत्तिओ होइ, तओ चण्डालवोक्सो । तओ कीडपयङ्गो य, तओ कुन्थुपिवीलिया ॥ ४ ॥ एवमावट्टजेोणीसु, पाणिणा कम्मकिव्विसा । ण णिविज्जन्ति संसारे सब्बद्वे व खत्तिया ॥५॥ कम्मसङ्गेर्हि सम्मूट्ठा, दुक्खिया बहुवेयणा । अमाणुसासु जेणीसु, विहिम्मति पाणिणा ॥६॥
1
चत्वारि परमाङ्गानि दुर्लभानीह जन्तोः । मानुषत्वं श्रुतिः श्रद्धा संयमे च वीर्य्यम् ||१|| समापन्नाः संसारे नानात्रासु जातिपु । कर्माणि नानाविधानि कृत्वा पृथग्वित्रम्मिताः ||२|| एकदा देवलोकेषु नरकेष्वप्येकदा | एकदाऽसुरं कार्यं यथाकर्मभिर्गच्छति ||३|| एकदा क्षत्रियो भवति ततश्चण्डालो बोकसः । ततः कीटः पतङ्गश्च ततः कुन्थुः पिपीलिका ||४|| एवमावर्तयोनिषु प्राणिनः कर्मकिल्विषा । न निर्विद्यन्ते संसारे सर्वार्थेष्विव क्षत्रियाः ||५|| कर्मसंगैस्संमूढा दुःखिता बहुवेदनाः । अमानुष्यासु योनिषु विनिहन्यते प्राणिनः ||६||