________________
उत्तराध्ययन सूत्र.
man
कम्माणं तु पहाणीए, आणुपुव्वी जीवा से हिमगुप्पत्ता, आययन्ति माणुस्सं विग्ग लद्धं सुइ धम्मस्स दुल्लहा । जं सोचा पडिवजन्ति, तवं खन्तिमहिंसयं ॥ ८ ॥
3
आहच्च सवगं लद्धुं सद्धा सोच्चा णेआउयं मग्गं, बहवे
कयाइ उ । मणुस्सर्यं ॥७॥
परमदुल्लहा । परिभस्सई ॥ ९ ॥
सुई च लब्धुं सद्धं च वीरियं बहवे रायमाणा विणा य णं माणुसत्तंमि आयाओ, जो धम्मं सोच्च सद्दहे । तवस्सी वीरियं लधुं संबुडो निध्धुणे रयं ॥११॥ सोही उज्जुभूयस्स, धम्मो सुद्धस्स चिई | णिव्वाणं परमं जाइ, धयसित्तेव पावए ॥१२॥ विचि कम्मुणो हेउं, जसं संचिणु खन्ति । पाढवं सरीरं हिच्चा, उड्टं पक्कमई दिसं ॥१३॥
पुण दुल्लहं । पडिवज्जई ॥१०॥
१७
कर्मणां तु प्रहान्याऽनुपूर्व्या कदाचिदेव । जीवाश्शुद्धिमनुप्राप्ताः आददते मनुष्यताम् ॥७॥ मानुष्यकं विग्रहं लब्ध्वापि, श्रुतिर्धर्मस्य दुर्ल । यच्छ्रुत्वा प्रतिपद्यन्ते तपः क्षान्तिमर्हिस्रताम् ||८|| आहत्य श्रवणं लब्ध्वापि श्रद्धा परमदुर्लभा । श्रुत्वा नैयायिकं मार्ग बहवः परिभ्रश्यन्ति, ॥९॥ श्रुतिं च लब्ध्वाऽपि श्रद्धां च वीर्यं पुनदुर्लभम् । बहवो रोचमाना अपिनै व (नो एतं ) प्रतिपद्यन्ते ||१०|| मानुष्यत्वे आयातः यो धर्मं श्रुत्वा श्रद्धते । तपस्वी वीर्यं लब्ध्वा संवृतो निर्बुनोति रजः ||११|| शुद्वी ऋजुभूतस्य धर्मशुद्धस्य तिष्ठति । निर्वाणं परमं याति घृत रिक्त इव पावकः ||१२|| वेविग्धि कर्मणो हेतुं यशस्सचिनु क्षान्त्या । पार्थिवं शरीरं हित्वा ऊ प्रक्रामति दिशम् ||१३||