________________
अध्ययन. ३ ภา ภากกกกกกกกกกกกกก
विसालिसेहिं सीलेहि, जक्खा उत्तरउत्तरा। महासुक्का व दिपन्ता, मण्णन्ता अपुणच्चयं ॥१४॥ अप्पिया देवकामा ण, कामरूवविउविणो। उड्ढे कप्पेसु चिट्ठन्ति, पुब्बा वाससया बहू ॥१५॥ तत्थ ठिच्चा जहाठाणं, जक्खा आउक्खए चुया। उवेन्ति माणुसं जोणि, से दसङ्गेऽभिजायए ॥१६॥ खित्त वत्थु हिरण्णं च, पसवो दास-पोरुसं । चत्तारि कामख-धाणि, तत्थ से उववजई ॥१७॥ मित्तवं नाइवं होइ, उच्चागोए य वण्णवं; अप्पायङ्के महापण्णे, अभिजाए जसो बले ॥१८॥ भोचा माणुस्सए भोए, अप्पडिरूवे अहाउयं । पुचि विसुद्धसद्धम्मे, केवलं बोहि बुझिया ॥१९॥ चउरङ्गं दुल्लह मच्चा, संजमं पडिवजिया; ' तवसा धुतकम्मसे, सिद्ध हवइ सासए ॥२०॥ त्ति बेमि
॥ तइयं चाउरङ्गिज्जे अज्झयणं सम्मत्तं ॥३॥ विसदृशैरशी यक्षा उत्तोताः। महाशुक्ला इव दीप्यमानाः मन्यमाना अपुनश्चयवम् ॥१४॥ अर्पिता देवकामाः कामरूपविकरणाः ऊध कल्पेषु तिष्ठन्ति पूर्वाणि वर्षशतानि बहूनि ॥१५॥ तत्र स्थित्वा यथा स्थानं यक्षा आयुःक्षये च्युताः । उपयन्ति मानुषीं योनि स दशाङ्गोऽभिजायते ॥१६॥ क्षेत्र वास्तु हिरण्यं च पशवो दासाः पौरुषेयम् । चत्वारः कामस्कन्धाः तत्र स उपपद्यते ॥१७॥ मित्रवान ज्ञातिमान् भवति उच्चैर्गोत्रश्च वर्णवान् । अल्पातको महाप्रज्ञः अभिजातो यशस्वी वली ॥१८॥ मुक्त्वा मानुष्यकान् भोगान् अप्रतिरूपान् यथायुः । पूर्व विशुद्धसद्धर्मा केवलां बोधिं युधा ॥१९॥ चतुरङ्गी दुर्लभां मचा संयमं प्रतिपय । तपसा धृतकौशः सिद्धो भवति शाश्वतः ॥२०॥ इति ब्रामि ॥