________________
उत्तराध्ययन सूत्र.
॥ अथासंस्कृताख्यं चतुर्थमध्ययनम् ॥
असंखयं जीविय मा पमाए, जरोवणीयस्स हु णत्थि ताणं; एवं वियाणाहि जणे पमत्ते, किण्णू विहिंसा अजया गहिन्ति ॥१॥ जे पावकम्मेहि धणं मणूसा, समाययन्ती अमई गहाय; पहाय ते पास पयट्टिए णरे, वेराणुवद्धा णरयं उवेन्ति ॥२॥ तेणे जहा संधिमुहे गहीए, सम्मुणा किच्चइ पावकारी; एवं पया पेच्च इहं च लोए, कडाण कम्माण ? ण मोक्खु अस्थि ॥३॥ संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्म; कम्मस्स ते तस्स उ वेयकाले, ण वन्धवा बन्धवयं उवेन्ति ॥४॥ वित्तेण ताणं ण लभे पमत्तो, इमम्मि लोए अदुवा परत्थः । दीवप्पणढे व अणन्तमोहे, णेयाउयं दद्रुमदछमेव ॥५॥ मुत्तेसु यावी पडिबुद्धजीवी, ण वीसससे पण्डिय आसुपण्णे; घोरा मुहत्ता अवलं सरीरं, भारण्डपक्खी व चरऽप्पमत्तो ॥६॥
असंस्कृतं जीवितं मा प्रमादीः जरोपनीतस्य खलु नास्ति त्राणम् । एवं विजानीहि जनाः प्रमत्ताः किं नु विहिंसा अयता ग्रहीप्यन्ति ॥१॥ ये पापकर्मभिर्धनं मनुष्याः समाददते अमति गृहीत्वा । प्रहित्वा ते पश्य प्रवर्तितान् नरान् वैरानुबद्धो नरकमुपयन्ति ॥२॥ स्तेनो यथा सन्धिमुखे गृहीतः स्वकर्मणा कृत्यते पापकारी। एवं प्रजा प्रत्येह च लोके कृतानां कर्मणां न मोक्षोऽस्ति ॥३॥ संसारमापन्नः परस्यार्थ साधारणं यच्च करोति कर्म । कर्मणस्ते तस्य तु वेदकाले न वान्धवा बान्धवतापुपयन्ति ॥४॥ बिनेन वाणं न लभते प्रमत्तोऽस्मिल्लोकेऽथवा परत्र । प्रनटदीप इवानन्तमोहः नैयायिकं दृष्ट्वाऽदृष्ट्वेव ।।५॥ सुप्तेष्वपि प्रतिबुद्धजीवी न विश्वस्यात् पण्डित आशुप्रज्ञः । घोरा मुहूर्ता अबरं शरीरं भारण्डपक्षीव चराप्रमत्तः ॥६॥