________________
२०
अध्ययन ४
ne
चरे पयाई परिसङ्कमाणो, जं किञ्चि पासं इह मण्णमाणोः लाभन्तरे जीवि वृहत्ता, पच्छा परिणाय मलावधंसी ॥७॥ छन्दं णिरोहेण उवेइ मोक्खं, आसे जहा सिकिखयवम्मधारी: पुव्वाइ वासाइ चरsप्पमत्तो, तम्हा मुणी खिप्पमुवेह मोक्खं ॥८॥ स पुव्वमेवं ण लभेज पच्छा, एसोवमा सासयवाइयाणं: विसीदई सिढि आउयंमि, कालोवणीए सरीरस्त भेदे ॥९॥ खिपं ण सक्के विवेगमेउं, तम्हा समुट्ठाय पहाय कामे; समिच्च लोगं समया महेसी, अप्पाणरक्खी चरमप्पमत्तो ॥ १० ॥ मुहुं मुहं मोहगुणे जयन्तं, अणेगरूवा समणं चरन्तं; फासा फुसन्ती असमञ्जसं च, ण तेसु भिक्खू मणसा पउस्से ॥११॥ मन्दा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं ण कुज्जा; क्विज काहं विणएज माणं, मायं ण सेवेज्ज पयहिज लोहं ॥ १२ ॥
चरेत् पदानि परिशङ्कमाणः यत्किञ्चित् पाशमिह मन्यमानः । लाभान्तरे जीवितं बृंहयित्वा पश्चात् परिज्ञाय मलापध्वंसी ||७|| छन्दोनिरोधेनोपैति मोक्षं अश्वो यथा शिक्षितो वर्मधारी । पूर्वाणि चराऽप्रमत्तः तस्मान्मुनिः क्षिप्रमुपैति मोक्षम् ||८|| स पूर्वमेवं न लभेत् पश्चात् एपमा शाश्वतवादिनाम् । विषीदति शिथिलयति आयुषि कालोपनीते शरीरस्य भेदे ||९|| क्षिप्रं न शक्नोति विवेकमेतुं तस्मात्समुत्थाय प्रहित्वा कामान् । समेत्य लोकं समतया महर्षी आत्मरक्षी चराऽप्रमतः ||१०|| मुहुर्मुहुः मोहगुणान् जयन्तमनेकरूपाः श्रमणं चरन्तम् । स्पर्शाः स्पृशन्त्यसमंजसं च न तेषु भिक्षुः मनसा प्रदुष्येत् ॥ ११॥ मन्दाच स्पर्शा बहु लोभनीयाः तथाप्रकारेषु मनो न कुर्यात् । रक्षयेत् क्रोधं विनयेन्मानं मायां न सेवेत परित्यजेल्लोभम् ।।१२।।