________________
उत्तराध्ययन सूत्र.
२७९
संठाणओ अ चउरंसे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासको वि य ॥४५॥ जे आययसंठाणे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए पासओ वि य ॥४६॥ एसा अजीवविभत्ती, समासेण वियाहिया । इत्तो जीवविभत्ति, वुच्छामि अणुपुव्वसो ॥४७॥ संसारत्था य सिद्धा य, दुविहा जीवा वियाहिया । सिद्धा णेगविहा वुत्ता, तं मे कित्तयओ सुण ॥४८॥ इत्थी पुरिससिद्धा य, तहेव य णपुंसगा । सलिंगे अण्णलिंगे य, गिहिलिंगे तहेव य ॥४९॥ उक्कोसोगाहणाए य, जहण्णमज्झिमाइ य । उइढं अहे य तिरियं च. समुद्दम्मि जलम्मि य ॥५०॥
श्च चतुरस्रः ॥४५॥ य आयतसंस्थानो ॥४६॥ एसाजीवविभक्तिः, समासेन व्याख्याता। इतो जीवविभक्ति, वक्ष्याम्यानुपूर्व्या ॥४७॥ संसारस्थाश्च सिद्धाश्च, द्विविधा जीवा व्याख्याता; सिद्धा अनेकधा उक्ता-स्तान्मे कीर्तयतः श्रुणुत ॥४८॥ स्त्रीपुरासिद्धाश्च. तथैव च नपुंसकाः; स्वलिङ्गेऽन्यलिगे च, गृहिलिङ्गे तथैव च ॥४९॥ उ . पा च, जघन्यमध्यमायां च; उर्वमधश्च तिर्यक्च, समुद्रे जले च ॥५०॥