________________
उत्तराभ्पयन मंत्र. nanan
सुहं वसामो जीवामो, जेसि मो णत्यि किंचणं । मिहिलाए डज्जमाणीए, ण मे डज्जइ किंचणं ॥१४॥ चत्तपुत्तकलत्तस्म, णिव्वावारस्स भिक्खुणो । पियं ण विजई किंचि, अप्पियं पि ण विजई ॥१५॥ बहु खु मुणिणो भई, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगन्तमणुपस्सओ ॥१६॥ एयम, णिसामित्ता, हेउकारणचोइओ। तओ णमि रायरिसिं. देविन्दो इणमब्बवी ॥१७॥ पागारं कारइत्ता णं, गोपुरट्टालगाणि य । उस्सूलए सयग्धीय, तओ गच्छसि खत्तिया ॥१८॥ एयमढें णिसामित्ता, हेउकारणचोइओ। तओ णमी रायरिसी, देविन्दं इणमब्बवी ॥१९॥ सद्ध णरि किच्चा, तवसंवरमग्गलं । खन्ति णिउणपागारं, तिगुत्तं दुप्पघंसयं ॥२०॥
सुखं वसामो जीवामो येषामस्माकं नास्ति किञ्चन । मिथिलायां दह्यमानायां न मे दह्यते किञ्चन ॥१४॥ त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य भिक्षोः। प्रियं न विद्यते किश्चिदप्रियमपि न विद्यते ॥१५॥ बहु खलु मुनेर्भद्रमनगारस्य भिक्षोः । सर्वतो विप्रमुक्तस्यैकान्तमनुपश्यतः ॥१६॥ एनमर्थं निशम्य हेतुकारणचोदितः । ततो नमि राजर्षि देवेन्द्र इदमब्रवीत् ॥१९॥ प्राकारं कारयित्वा नु गोपुराट्टालकानि च। खातिकाश्शतघ्न्यश्च ततो गच्छ क्षत्रिय ॥१८॥ एनमर्थं निशम्य हेतुकारणचोदितः ततो नमीराजर्षिदेवेन्द्रमिदमब्रवीत ॥१९॥ श्रद्धां च नगरीं कृत्वा तपस्संवरमर्गलाम् । शान्ति निपुणप्राकारं त्रिगुप्तं दुष्प्रधर्षकम् ॥२०॥