SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ४० अध्ययन ९ किं णु भो अब मिहिलाए, कोलाहलगसंकुला । सुच्चन्ति दारुणा सद्दा, पासासु गिहेसु य ? ॥७॥ म णिसामित्ता, उकारणचोड़ओ । तओ णमी रायरिसी, देविन्दं इणमब्बवी ॥८॥ मिहिलाए चेहए वच्छे, सीयच्छाए मणोरमे । पत्त - पुण्फ - फलोवेए, बहूणं बहूणं बहूगुणे सया ॥९॥ वाएण हीरमाणमि, चेयंमि मणोरमे । दुहिया असरणा अत्ता, एए कंदंति भो ? खगा ॥१०॥ एमई णिसामित्ता, उकारणचोहओ । तओ गर्मि रायरिसिं, देविन्दो इणमब्बवी ॥११॥ डज्ऊइ मन्दिरं । णं णावपिक्खह ॥ १२ एस अग्गी य वाऊ य, एवं भयवं अन्तेउरंतेणं, कीस एमई णितामित्ता. तओ णमी रायरिसी. देविन्दं करणचोआ । इणमव्चवी ॥१३॥ मोफत किं नु भो अद्य मिथिलायां कोलाहलसङ्कुलाः । श्रूयन्ते दारुणा शब्दाः प्रासादेषु गृहेषु च ||७|| एनमर्थं निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिदेवेन्द्रमिदमब्रवीत् ||८|| मिथिलायां चैत्यवृक्षे शीतच्छाये मनोरमे । पत्रपुष्पफलेोपेते बहूनां बहुगुणे सदा || ९ || बातेन ह्रियमाणे चैत्ये मनोरमे । दुःखिता अशरणा आर्त्ता एते क्रन्दन्ति खगाः ||१०|| एनमर्थ निशम्य हेतुकारणचादितः । ततेो नर्मि राजर्षि देवेन्द्र इदमत्रवीत् ||११|| एष अग्निश्व चैत मन्दिरम् । भगवन् अन्तःपुरान्तं कस्मान्ना प्रेक्षसे ॥१२॥ एनमर्थं निशम्य हेतुकारणचेोदितः। तेते। नमी रजर्षिः देवेन्द्रमिदमब्रवीद् ||१३||
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy