________________
उत्तराध्ययन सूत्र.
menटकट
inne
|| अथ नमिप्रव्रज्याख्यं नवममध्ययनम् ॥
चऊण देवलोगाओ, उववण्णो माणुसम्मि लोगंमि । वसंतमोहणिजो, सरई पौराणियं जाई ॥१॥
धम्मे ।
राया ॥२॥
जाईं सरितु भयवं रुहसंबुद्धो अणुत्तरे पुत्तं ठवित्त रज्जे, अभिणिक्खमई णमी सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । भुञ्जित्तु णमी राया, बुद्धो भोगे परिच्चयई ॥३॥ मिहिलं सपुरजणवयं, बलमोरोहं च परियणं सव्वं । चिच्चा अभिणिक्खंतो, एगंतमहिट्टिओ भयवं ॥४॥ कोलाहलगभूतं, आसी मिहिलाए पव्वयंतम्मि । asया रायरिसिम्मि, णमिंमि अभिणिक्खमंतम्मि ॥५॥ अन्भुट्टिय रायरिसिं, पव्वज्जाठाणमुत्तमं । सक्को माहणरूवेणं. इमं वणव्व ॥ ६ ॥
३९
च्युत्वा देवलोकादुत्पन्नो मानुषे लोके । उपशान्तमोहनीयस्स्मरति पौराणिकीं जातिम् ॥१॥ जाति स्मृत्वा भगवान् स्वयं संबुद्धोऽनुत्तरे धर्मे । पुत्रं स्थापयित्वा राज्येऽभिनिष्क्रामति नमी राजा ||२|| स देवलोकसदृशान्तःपुरवरागतः वरान् भोगान् । भुक्त्वा नमी राजा बुद्धो भोगान् परित्यजति ||३|| मिथिला सुपुरजनपदां बलमवरोधं च परिजनं सर्वम् | त्यक्त्वाऽभिनिष्क्रान्त एकान्तमधिष्ठितो भगवान् ||४|| कोलाहलकभूतमासीमिथिलायां प्रव्रजति । तदा राजर्षैौ नमावभिनिष्कामति || ५ || अभ्युत्थितं राजर्षि प्रव्रज्यास्थान उत्तमे । शक्रो माहनरुपेणेदं वचनमब्रवीत् ||६||
1