________________
४२
L
अध्ययन ९ ransranamananenenanananananener. घणुं परक्कम किचा, जीवं च ईरियं सया। धिइं च केयणं किच्चा, सच्चेणं पलिमन्थए ॥२१॥ तवनारायजुत्तेणं, भत्तणं कम्मकंचुयं । मुणी विगयसंगामो, भवाओ परिमुच्चई ॥२२॥ एयमढें णिसामित्ता, हेउकारणचोइओ। तओ णमि रायरिसी, देविन्दा इणमब्बवी ॥२३॥ पासाए कारइत्ता णं, वद्धमाणगिहाणि य । वालग्गपोइयाओ य, तओ गच्छसि खत्तिया ॥२४॥ एयमटुंणिसामित्ता, हेउकारणचोईओ। तओ णमी रायरिसी, देविन्दं इणमब्बवी ॥२५॥ संसयं खलु सो कुणई, जो मग्गे कुणई घरं । जत्थेव गंतुमिच्छेन्जा, तत्थ कुविज सासयं ॥२६॥ एयमटुं णिसामित्ता, हेउकारणचोइओ। तओ णमि रायरिसिं, देविन्दो इणमब्बवी ॥२७॥
धनुः पराक्रमं कृत्वा जीवा चेर्यां सदा । धृति च केतनं कृत्वा सत्येन परिमन्थयेत् ॥२१॥ तपोनाराचयुक्तंन भित्त्वा कर्मकञ्चकम् । मुनिर्विगतसङ्ग्रामो भवात्परिमुच्यते ॥२२॥ एनमर्थ निशम्य हेतुकारणचोदितः। ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीत् ॥२३॥ प्रासादान कारयित्वा नु वर्धमानगृहाणि च । वलभीश्च (कारयित्वा) ततो गच्छ क्षत्रिय ॥२४॥ एनमर्थं निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिर्देवेन्द्रमिदमब्रवीत् ॥२५॥ संशयः खलु स कुरुते यो मार्गे कुरुते गृहम् । यत्रैव गन्तुमिच्छेत्तत्र कुर्वीत शाश्वतम् ॥२६॥ एनमर्थं निशम्य हेतुकारणचोदितः। ततो नमि राजर्षि देवेन्द्र इदमनचीत् ॥२७॥