________________
उत्तराध्ययन सूत्र
- cายก
आमोसे लोमहारे य, गंठिभेए य तक्करे । णगरस्स खेमं काऊण, तओ गच्छसि खत्तिया ॥२०॥ एयम, णिसामित्ता, हेउकारणचोइओ। तओ णमि रायरिसिं, देविन्दो इणमब्बवी ॥२९॥ असइं तु मणुस्सेहि, मिच्छादण्डो पउंजई। अकारिणोऽत्थ बज्झन्ति, मुच्चई कारओ जणो ॥३०॥ एयमढें णिसामित्ता, हेउकारणचोइओ। तओ णमि रायरिसिं, देविन्दो इणमब्बवी ॥३१॥ जे केइ पत्थिवा तुम्भं, णाऽऽणमन्ति णराहिवा। वसे ते ठावइत्ताणं, तओ गच्छसि खत्तिया ॥३२॥ एयम8 णिसामित्ता, हेउकारणचोइओ। तओ णमी रायरिसी, देविन्दं इणमव्ववी ॥३३॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एगं जिणेज अप्पाणं, एस से परमो जओ ॥३४॥
आमोषेषु लोमहारेषु च ग्रन्थिभेदेषु । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ॥२८॥ एनमर्थ निशम्य हेतुकारणचोदितः। ततो नमी राजर्पिदेवेन्द्रमिदमब्रवीत् ॥२९॥ असकृत्त मनुष्यैमिथ्यादण्डः प्रयुज्यते । अकारिणोऽत्र बध्यन्ते मुच्यते कारको जनः ॥३०॥ एनमर्थ निशम्य हेतुकारणचोदितः। ततो नमी राजर्षिदेवेन्द्रमिदमब्रवीत् ॥३१॥ ये केचित् पार्थिवाः तुभ्यं न आनमन्ति नराधिप ! वशे तान् स्थापयित्वा ततो गच्छ क्षत्रिय ! ॥३२॥ एनमर्थ निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिर्दवेन्द्रमिदमब्रवीत् ॥३३॥ यस्सहस्रं सहस्राणाम् संग्रामे दुर्जये जयेत् । एक जयेदात्मानमेपस्तस्य परमो जयः ॥३४।।