________________
ય
अप्पाणमेव जुज्झाहि, किं ते जुज्झेण बज्झओ । अप्पाणमेव अप्पाणं, जइत्ता सुमेह ॥ ३५ ॥
पंचिन्दियाणि कोहं, माणं मायं दुज्जयं चेव अप्पाणं, सव्वमप्पे एयम णिसामित्ता, तओ गर्मि रायरिसिं, देविन्दो
अध्ययन ८
तहेव लोहं च । जिए जियं ॥३६॥ हेउकारणचोइओ । इणमब्बवी ॥३७॥
समण - माहणे । गच्छसि खत्तिया ॥३८॥
जइत्ता विउणे जण्णे, भोइत्ता दा भोच्चा य जट्टा य, तओ एयम णिसामित्ता, तओ णमी
कारणचोइओ । इणमब्बवी ॥ ३९॥
रायरिसी, देविन्दं
जो सहस्सं सहस्साणं, मासे मासे तसावि संजमो सेओ, अदिन्तस्स वि
गवं दए । किंचणं ॥४०॥
कारणचोइओ ।
एम णिसामित्ता, तओ णमि रायरिसिं, देविन्दो इणमन्ववी ॥ ४२ ॥
आत्मना युध्यस्व किं ते युध्धेन बाह्यतः । आत्मनैवात्मानं जित्वा सुखमेवते ||३५|| पञ्चेन्द्रियाणि क्रोधा मानो माया तथैव लोभश्च दुर्जयश्चैवात्मा सर्वमात्मनि जिते जितम् ॥३६॥
नमर्थ निशम्य हेतुकारणचोदितः । ततो नमिं राजर्षि देवेन्द्र इदमब्रवीत् ||३७|| याजथित्वा विपुलान् यज्ञान् भोजयित्वा श्रमणब्राह्मणान् । दत्वा मुक्त्वा चेष्ट्वा च ततो गच्छ क्षत्रिय ||३८|| एनमर्थं निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिर्देवेन्द्रमिदमब्रवीत् ॥३९॥
सहस्रं सहस्राणाम्मासे मासे गवां दद्यात् । तस्यापि संयमः श्रेयान् अददतोऽपि किञ्चन ||४०|| नमर्थं निशम्य हेतुकारणचोदितः । ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीत् ॥ ४१ ॥