SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ उपराभ्ययन पत्र. томоололлоо. घोरासमं चइत्ता णं, अण्णं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुयाहिवा ? ॥४२॥ एयम, णिसामित्ता, हेउकारणचोइओ। तओ णमी रायरिसी, देविन्दं इणमब्बवी ॥४३॥ मासे मासे तु जो बालो, कुसग्गेण तु भुंजए । ण सो सुक्खायधम्मस्स, कलं अग्धइ सोलसि ॥४४॥ एयमद्रं णिसामित्ता, हेउकारणचोइओ। तओ णमि रायरिसी, देविन्दो इणमब्बवी ॥४५॥ हिरण्ण सुवणं मणि-मुत्तं, कंसं दूसं च वाहणं । कोसं वहावइत्ताणं, तओ गच्छसि खत्तिया ॥४६॥ एयमढें णिसामिता, हेउकारणचोइओ। तओ णमी रायरिसी, देविन्दं इणमब्भवी ॥४७॥ सुवण्णरुप्पस्स उ पव्वया भवे, सिया हु केलाससमा असंखया। णरस्स लुद्धस्स ण तेहि किंचि, इच्छा हु आगाससमा अणन्तिया ॥४८॥ घोराश्रमं त्यक्त्वान्यत् प्राशयसे आश्रमम् । इहैव पौषधरतो भव मनुजाधिप! ॥४२॥ एनमर्थ निशम्य हेतुकारणचोदितः । ततो नमी राजर्षिः देवेन्द्रमिदमब्रवीत् ॥४३॥ मासे मासे तु यो बालो कुशाग्रेण तु भुङ्क्ते । न सः स्वाख्यातधर्मणः कलामति षोडशी ॥४४॥ एनमर्थ निशम्य हेतुकारणचोदितः । ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीत् ॥४५॥ हिरण्यं सुवर्ण मणिमुक्तं कांस्यं च वाहनम् । कोषं च वर्धयित्वा ततो गच्छ क्षत्रिय ॥४६॥ एनमर्थ निखम्य हेतुकारणचोदितः । ततो नमी राजर्षिः देवेन्द्रमिदमब्रवीत् ॥४७॥ सुवर्णरूप्यस्य तु पर्वता भवेयुस्स्याद्धि कैलाससमा असंख्यकाः, नरस्य लुब्धस्य न तैः किश्चिदिच्छा हु आकाससमा अनन्तिका ॥४८॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy