________________
४६
पुढवी साली जवा चेव, हिरणं पडिपुण्णं णालमेगस्स, इइ विज्जा तवं चरे ॥४९॥
पसुभिस्सह ।
अध्ययन. द
एम णिसामित्ता, तओ णमिं रायरिसिं, देविन्दो अच्छेरयमब्भुदए, भोए चयसि असन्ते कामे पत्थेसि, संकप्पेण
हेउकारणचोइओ । . इणमब्बवी ॥५०॥ पत्थिवा । विष्णसि ॥५१॥
पृथ्वी शाली ||४९ ||
एयमटू णिसामित्ता,
उकारणचोइओ ।
ओ मी रायरसी, देविन्दं इणमब्बवी ॥ ५२ ॥
आसीविसोवमा । णन्ति दुग्गई ॥५३॥
सल्लं कामा विसं कामा, कामा कामे य पत्थमाणा, अकामा अहे वयइ कोहेणं, माणेणं अहमा गई । माया गइपडिग्धाओ, लोभाओ दुहओ भयं ॥ ५४ ॥ अवउज्ऊिऊण माहणरूवं, विउरूविऊण ईदत्तं । वन्द अभित्थुणन्तो, इमाहि महराहि वम्मूर्हि ॥५५॥
वाचैव हिरण्यं पशुभिस्सह । प्रतिपूर्ण नालमेकस्येति विदित्वा तपचरेत् निशम्य तुकारणचोदितः । ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीत् ॥५०॥ आश्चर्यमद्भुतकान् भोगांस्त्यजसि पार्थिव ! । असतः कामान्प्रार्थयसे सङ्कल्पेन विहन्यसे ॥५१॥ एनमर्थं निशम्य हेतु कारणचोदितः ततो नमी राजर्विदेवेन्द्रमिदमब्रवीत् ||५२|| शल्यं कामाः विषं कामाः कामा आशीविषोपमाः । कामान् प्रार्थयमाना अकामा यान्ति दुर्गतिम् ॥५३॥ rat arc क्रोधेन मानेनाधमा गतिः । मायया गतिप्रतिघातो लोभात् द्विधा भयम् ||५४ || अपो ब्राह्मणरूपं विकृत्येन्द्रत्वं । वन्दत अभिष्टुवन्न | मिघुराभिर्वाग्भिः ||५५||