________________
उत्तराभ्ययन सत्र.
४७
अहो! ते णिजिओ कोहो, अहो! माणो पराजिओ। अहो! ते णिरक्किया माया, अहो! लोभो वसीकओ ॥५६॥ अहो! ते अज्जवं साहु, अहो ! ते साहु मद्दवं । अहो! ते उत्तमा खन्ती, अहो ! ते मुत्ति उत्तमा ॥५७॥ इहं सि उत्तमो भन्ते, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि णीरओ ॥५०॥ एवं अभित्थुणन्ता, रायरिसी उत्तमाए सद्धाए । पायाहिणं करेन्ता, पुणो पुणो वन्दई सक्को ॥५९॥ तो वन्दिऊण पाए, चक्कसलक्खणे मुणिवरस्स । आगासेणुप्पइओ, ललिय-चवल-कुण्डलतिरीडी ॥६॥ णमी णमेइ अप्पाणं, सक्खं सक्केण चाइओ। चइऊण गेहं वइदेही, सामण्णे पज्जुवट्ठिओ ॥६१॥
अहो त्वया निर्जितः क्रोधोऽहो मानः पराजितः । अहो त्वया निराकृता मायाऽहो लोभी वशीकृतः ॥५६॥ अहो त आर्जवं साधु अहो ते साधु मार्दवम् । अहो त उत्तमा शान्तिरहे। ते मुक्तिरुत्तमा ॥५७॥ इहास्युत्तमा भगवन् प्रेत्य भविष्यस्युत्तमः । लोकोत्तममुत्तमं स्थानं सिद्धिं गच्छसि नीरजाः ॥५८॥ एवमभिष्टुवराजर्षिमुत्तमया श्रद्धया । प्रदक्षिणां कुर्वन्पुनःपुनो वन्दते शक्रः ॥५९॥ ततो वन्दित्वा पादौ चक्राङ्कुशलक्षणौ मुनिवरस्य आकाशेनोत्पतितो ललितचपलकुण्डलकिरीटी ॥६०॥ नमिनमयत्वात्मानं साक्षाच्छक्रेण चोदितः । त्वक्त्वा गृहं वैदेही श्रामण्ये पर्युपस्थितः ॥६॥