________________
५१
उत्तराध्ययन पत्र. nehenoranareneneranneerna
देवे णेरइए य गओ, उक्कोसं जीवो उ संवसे । इक्केक्कभवग्गहणे समां गोयम ! मा पमायए ॥१४॥ एवं भवसंसारे, संसरइ सुहासुहेहिं कम्मेहिं; जीवो पमायबहुलो, समयं गोयम ! मा पमायए ॥१५॥ लध्धूण वि माणुसत्तणं, आरिअत्तं पुणरावि दुल्लहं । वहवे दसुया मिलेक्खुया, समयं गोयम ! मा पमायए ॥१६॥ लध्धूण वि आरियत्तणं, अहीणपंचिंदियता हु दुल्लहा । विगलिन्दियता हु दीसई, समयं गोयम ! मा पमायए ॥१७॥ अहीणपंचिंदियत्तपि, से लहे उत्तमधम्मसुई हु दुल्लहा । कुतिथिणिसेवए जणे, समय गोयम ! मा पमायए ॥१८॥ लध्धूण वि उत्तमं सुई, सद्दहणा पुणरावि दुल्लहा । मिच्छत्तणिसेवए जणे, समयं गोयम ! मा पमायए ॥१९॥ धम्म पि हु सद्दहंतया, दुल्लहया कारण फासया।
इह कामगुणेहिं मुच्छिया. समयं गोयम ! मा पमायए ॥२०॥ देवान् नैरयिकांश्च गत उत्कृष्टतो जीवस्तु संवसेत् । एकैकभवग्रहण समयं गौतम ! मा प्रमादीः ॥१४॥ एवं भवसंसारे संसरन्ति शुभाशुभैः कर्मभिः । जीवः प्रमाद बहुल: समयं गौतम ! मा प्रमादीः ॥१५॥ लब्ध्वापि मानुष्यत्वमार्यत्वं पुनरपि दुर्लभम् । बहवो दस्यवो म्लेच्छाः समयं गौतम ! मा प्रमादीः ॥१६॥ लब्ध्वाप्यार्यत्वमहीनपञ्चेन्द्रियता हु दुर्लभा । विकलेन्द्रियता हु दृश्यन्ते समयं गौतम ! मा प्रमादीः ॥१७॥ अहीनपञ्चेन्द्रियत्वमपि स लभेदुत्तमधर्मश्रुतिः हु दुर्लभा । कुतीर्थिनिसेवको जनः समयं गौतम ! मा प्रमादीः ॥१८॥ लब्ध्वाप्युत्तमां श्रुति श्रद्धानं पुनरपि दुर्लभा ! मिथ्यात्वनिसेवको जनः समयं गौतम ! मा प्रमादीः ॥१९॥ धर्म श्रदधतोपि हु दुर्लभा कायस्पर्शना । इह कामगुणैः मूछिताः गौतम ! मा प्रमादीः ॥२०॥