________________
उत्तराभ्ययन सूत्र.
११९
coes
าาาา
कूवन्तो कोलसुणएहिं सामेहिं सबलेहि य । पाडिओ फालिओ छिण्णो, विष्फुरन्तो अणेगसो ॥५४॥ असीहिं अदसिवण्णेहिं, भल्लीहिं पट्टिसेहि य । छिण्णो भिण्णो विभिण्णो य, ओइण्णो पावकम्मुणा ॥५५॥ अवसो लोहरहे जुत्तो, जलंते समिलाजुए । चोइओ तुत्तजुत्तेहिं, राज्झा वा जह पाडिओ ॥५६॥ हुयासणे जलन्तम्मि, चियासु महिसो विव । दड्रढा पाका य अवसाहं, पावकम्मेहि पाविओ ॥५७॥ वला संडासतुण्डेहिं, लाहतुण्डेहिं परिखहिं । विलुत्तो विलवन्ताहं, ढङ्कगिद्धोहिणंतसो ॥५०॥ तहाकिलन्तो धावन्तो, पत्तो वेयरणिं णइं । जलं पाहं ति चिंतंतो, खुरधाराहिं विवाइआ ॥५९॥
कूजन्कोलशुनकैरश्यामैरशबलैश्च । पातितः पाटितश्छिन्नः, विस्फुरन्ननेकशः ॥५४॥ असिभीरतसीवर्णाभिर्भल्लिभिः पट्टिशैश्च । छिन्नी मिन्नो विभिन्नश्वावतीर्णः पापकर्मणा ॥ ५५ ॥ अबशो लोहरथे योजितो, ज्वलति समिलायुते (ज्वलत्सभिलाधुगे) चोदितस्तोत्रयोक्त्रे रोज्झ इव यथा पातितः ॥ ५६ ॥ हुताशने ज्वलति, चितापु महिष इव । दग्धः पक्वश्वावशः पापकर्मभिः प्रावृतः (प्रापितः) ॥५७ ॥ बलात्संदंशतुण्डैलॊहतुण्डैः पक्षिभिः । विलुतो विलपन्नहं, ढंकगृरिनंतशः ॥ ५८ ॥ तृष्णया क्लाम्यन धावन्प्राप्तो वैतरणी नदीम् । जलं पास्यामीति चिन्तयन्क्षुरधाराभिर्व्यापादित. ॥ ५९ ॥