________________
११८
अध्ययन १९
जहा इहं इमं सीयं, इत्तोऽणन्तगुणं तहि ।
रसु वेयणा सीया अस्साया कन्दन्ता कंदुकुम्भी, उड़ढपाओ हुयासणे जलतम्मि, पक्कपुव्वो महादवग्गिसंकासे, मरुम्मि कलंबवालुयाए उ, दढपुव्वो रसन्तो कंदुकुम्भीसु, उड़द बद्धो अबन्धवो | करवत्त - करकयादीहि, च्छिष्णपुव्वो अणन्तसो ॥५१॥ अइतिक्खकण्टग इण्णे, तुङ्गे सिंबलिपायवे । खेवियं पासबद्धेणं, कड्ढोकढाहिं दुक्करं ॥ ५२॥ महाजन्तेसु उच्छू व्व, आरसन्तो सुभेर । पीडिता मि सम्मेहि, पावकम्मो अणन्तसो ॥ ५३ ॥
वेदिया मए ॥ ४८ ॥
अहो सिरो । अन्तसो ॥ ४९ ॥
वइरवालए । अणन्तसो ॥५०॥
neaa
यथेदं शीतभितोऽनंतगुणं तेषु । नरकेषु वेदना शीताऽसाता वेदिता मया ॥ ४८ ॥ क्रन्दन् कन्दुकुंभी पूर्ध्वपादोऽधोशिराः । हुताशने ज्वलति, पक्वपूर्वोऽनन्तशः ॥ ४९ ॥ महादवाग्निसङ्काशे, मरौ वज्रवालुके । कदम्बवालुकायां तु. दग्धपूर्वोऽनंतशः ॥ ५० ॥ रसन्कन्दुकुम्भी बद्धोऽबान्धवः । करपत्रक्रकचादिभिश्छिन्नपूर्वोऽनंतशः ॥ ५१ ॥ अतितीक्ष्णकंटकाकीर्णे, तुङ्गे शाल्मलिपादपे । क्षिप्तं पाशबद्धेन कर्षापकर्षणैर्दुष्करम् ॥ ५२ ॥ महायंत्रेष्विक्षुरिवारसन्सुभैरवम् । पीडितोऽस्मि स्वकर्मभिः पापकर्माऽनंतशः ॥ ५३ ॥