________________
उत्तराध्ययन सूत्र.
nen
समयक
रयणायरो | दमसागरो ॥४२॥
जहा भुयाहि तरि, दुक्करं तहा अणुवसंतेणं, दुक्करं भुंज माणुस्सए भोगे, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ॥४३॥ तं बितऽम्मापियरो, एवमेवं जहा फुडं । इह लोए णिपिवासस्स, णत्थि किंचिवि दुक्करं ॥४४॥
सारीर माणसा चेव, वेयणाओ अणन्तसो | मए सोढाओ भीमाओ अई दुवखभयाणि य ॥४५॥ जरा - मरणकंतारे, चाउरंते भयागरे । म सोढाणि भीमाणि, जम्माणि मरणाणि य ॥४६॥
११७
जहा इह अगणी उन्हो, एत्तोऽणन्तगुणं तहिं । णरएसु वेयणा उन्हा, असाया वेदिया मए ॥४७॥
यथा भुजाभ्यां तरितुं, दुष्करो रत्नाकरः । तथानुपशान्तेन, दुष्करो दमसागरः ॥ ४२ ॥ भुङ्क्ष्व मानुष्यकान् भोगान्पञ्चलक्षणकांस्त्वम् । भुक्तभोगी ततो जात !, पश्चाद्धर्मं चरिष्य ॥ ४३ ॥ तमत्रवीष्टामम्बापितरा एवमेतद्यथास्फुटम् । इहलोके निष्पिपासितस्य नास्ति किंचिदपि दुष्करम् ॥ ४४ ॥ शारीरमानस्यचैव वेदना अनंतशः । मया सोढा भीमा, असकृदुःखभयानि च ।। ४५ ।। जरामरणकान्तारे, चातुरन्ते भयाकरे । मया सोढानि भीमानि, जन्मानि मरणानि च ॥ ४६ ॥ यथेहाग्निरुष्णो, इतोऽनंतगुणस्तेषु । नरकेषु वेदनोष्णाऽसाता वेदिता मया ॥ ४७ ॥