________________
अध्ययन १९ กกกกกกกกกกกกกกก
आगासे गङ्गसाओ ब्व, पडिसाओ ब्व दुत्तरो । बाहाहिं सागरो चेव, तरियव्वा गुणादही ॥३६॥ वालुयाकवले चेव पिरस्साद उ संजमे । असिधारागमणं चेव, दुक्करं चरिउ तवो ॥३७॥ अही वेगन्तदिट्ठीए, चरित्ते पुत्त ! दुक्करे । जवा लोहकया चेव, चावेयव्वा सुदुक्करं ॥३०॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करा ।। तह दुक्करं करेउं जे, त.रुण्णे समणत्तणं ॥३९॥ जहा दुक्खं भरेउं जे, होइ वायस्स कोत्थलो । तहा दुक्खं करेउं जे, कीवेणं समणत्तणं ॥४०॥ जहा तुलाए तोलेउं, दुक्करा मन्दरी गिरी । तहा णिहुयणीसकं, दुक्करं समणत्तणं ॥४१॥
आकाशे गंगाश्रोत इव, प्रतिश्रोत इव दुस्तरः । बाहुभ्यां च सागर इव, तरितव्यो गुणोदधिः ॥३६॥ वालुकाकवल इव च, निरास्वादस्तु संयमः। असिधारागमनमिव च, दुष्करं चरितुं तपः ॥३७॥ अहीवैकान्तदृष्ट्या, चारित्रं पुत्र ! दुष्करं । यवा लोहमया इव च, चर्वयितव्यास्सुदुष्करम् ॥ ३८॥ यथाग्निशीखा दीप्ता, पातुं भवति सुदुष्करा । तथा दुष्करं कर्तु, तारुण्ये श्रमणत्वं ॥३९॥ यथा दुःखं भर्तु-भवति वायुना कोत्थलः। तथा दुःखं कर्तु, क्लीबेन श्रमणत्वं ॥४०॥ यथा तुलया तोलयितुं, दुम्करो मन्दरो गिरिः। तथा निभृतं निःशंकं, दुष्करं श्रमणत्वम् ॥४१॥