________________
उत्तराध्ययन सूत्र.
११५ าาาาาาาาาาาาาาา
चउबिहेवि आहारे, राईभोयणवज्जणा । सण्णिही संचओ चेव, वज्जेयव्वो सुदुक्करं ॥३०॥ छुहा तण्हा य सी उण्हं, दंसमसगवेयणा । अक्कोसा दुक्खसेज्जा य, तणफासा. जल्लमेव य ॥३१॥ तालणा तजणा चेव, वहवन्धपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥३२॥ कावोया जा इमा वित्ती, केसलोओ अ दारुणो । दुक्खं बम्भव्वयं घोरं, धारेउं अमहप्पणो ॥३३॥ सुहोइओ तुमं पुत्ता ! सुकुमालो य सुमज्जिओ । ण हु सी पभू तुमं पुत्ता !, सामण्णमणुपालिया ॥३४॥ जावज्जीवमविस्सामो, गुणाणं तु महन्भरो । गुरुओ लोहमारो व्व, जो पुत्ता ! होइ दुव्बहो ॥३५॥
चतुर्विधाप्याहारे, रात्रिभोजनवर्जना । सन्निधिसंचयश्चैव, वर्जितव्यस्सुदुष्करः ॥३०॥ क्षुधा तृष्णा च शीतोष्णं, दंशमशकवेदनाः । आक्रोशा दुःखशय्या च तृणस्पर्शो मल एव च ॥३१॥ ताडना तर्जना चैव, वधबन्धपरिपही दुःख भिक्षाचर्या याचना चालाभता ॥३२॥ कापोती येयं वृत्तिः, केशलोचश्च दारुगः। दुःखं ब्रह्मवतं घोरं, धर्तममहात्मनः ॥३३॥ सुखोचितस्त्वं पुत्र !, सुकुमालस्समुद्यतः । न भवसि प्रभुस्त्वं पुत्र !, श्रामण्यमनुपालयितुम् ॥३४॥ यावज्जीवमविश्रामो, गुणानां तु महाभरः। गुरुको लोहभार इव यः पुत्र ! भवति दुर्वहः ॥३५॥