________________
११४
ocurroron
अध्ययन १९
hend
तं बिन्तिऽम्मापियरो, सामण्णं पुत्त ! दुचरं । गुणाणं तु सहस्साई धारेयव्वाईं भिक्खुणा ॥२४॥ समया सव्वभूएसु, सत्तु-मित्तेसु वा जगे । पाणाइवायविरई, जावज्जीवाए दुक्करं ॥२५॥ णिच्चकालप्पमत्तेणं मुसावायविवज्जणं । भासियव्वं हियं सच्चं, णिच्चाउत्तेण दुक्करं ॥२६॥ दंतसोहणमाइस्स, अदत्तस्स विवज्जणं । अणवज्जेसणिज्जस्स, गेण्हणा अवि दुक्करं ॥२७॥ विरई अवम्भचेरस्स, कामभोगरसण्णुणा । उग्गं महव्वयं बम्भ, धारेयव्वं सुदुक्करं ॥२८॥ धण-धण्ण-पेसवग्गेसु, परिग्गहविवज्जणा । सव्वारम्भपरिच्चाओ, णिम्ममत्तं सुदुक्करं ॥२९॥
दं प्रत अम्बापितरौ, श्रामण्यं पुत्र ! दुश्चरं । गुणानां तु सहस्राणि, धारयितव्यानि मिक्षुणा ॥२४॥ समता सर्वभूतेषु, शत्रुमित्रेषु वा जगति । प्राणातिपातविरतिः, यावज्जीवं दुष्करा ॥२५॥ नित्यकालमप्रमत्तेन, मृपावादविवर्जनम् । भापितव्यं हितं सत्य, नित्यायुक्तेन दुष्करम् ॥२६॥ दन्तशोधनमादेरदत्तस्य विवर्जनम् । अनवद्यैषणीयस्य, ग्रहणमपि दुष्करम् ॥२७॥ विरतिरब्रह्मचर्यस्य, कामभोगरसज्ञेन । उग्रं महाव्रतं ब्रह्म, धर्तव्यं सुदुष्करम् ॥२८॥ धनधान्यप्रेष्यवर्गेषु, परिग्रहविवर्जनम् । सरिंभपरित्यागो, निर्ममत्वं सुदुष्करम् ॥२९॥