________________
उत्तराध्ययन सूत्र.
फफट
अद्वाणं जो महन्तं तु, अपाहिज्जो पवज्जई | गच्छन्तो सो दुही होइ, छुहा - तहाए पीडिओ ॥१८॥ एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहि - रोगेहिं पीडिओ ॥१९॥ अद्वाणं जो महन्तं तु सपाहिजो पवज्जई । गच्छन्तो सो सुही होइ, छुहा - तहाविवजिओ ॥२०॥ एवं धम्मं पिकाऊ, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेयणे ॥ २१ ॥ जहा गेहे पलित्तंम्मि, तस्स गेहस्स जो पहू | सार भण्डाणि णीणेड़, असारं अवउज्झ ॥२२॥ एवं लोए पलितम्मि, जराए मरणेण य । अप्पाणं तारइस्सामि, तुभेहि अणुमणिओ ॥२३॥
११३
आफ ू
अध्वानं यो महान्तं त्वपाथेयो प्रपद्यते । गच्छन्स दुःखी भवति, क्षुधा तृष्णा च पीडितः ||१८|| एवं धर्ममकृत्वा, यो गच्छति परं भवम् । गच्छन्स दुःखी भवति व्याधिरोगैः पीडितः ||१९|| अध्वानं यो महान्तं तु, सपाथेयो प्रपद्यते । गच्छन्स सुखीभवति क्षुधातृष्णाविवर्जितः ||२०|| एवं धर्ममपि कृत्वा, यो गच्छति परं भवं । गच्छन्स सुखी भवत्यल्पकर्मावेदः ||२१|| यथा गृहे प्रदीप्ते तस्य गृहस्य यः प्रभुः । सारभाण्डानि निष्काशत्यसारमपोहति || २२ || एवं लोके प्रदीप्ते, जरया मरणेन च । आत्मानं तार यिष्यामि, युष्मा - भिरनुमतः ||२३||
१५