________________
अध्ययन १९
११२ กะภากกกกกกกกกกก
इमं शरीरं अणिच्चं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥१२॥ असासए सरीरम्मि, रइं णोवलभामहं । पच्छा पुरा व चइयव्वे, फेणबुब्बुय-सण्णिभे ॥१३॥ माणुसत्ते असारम्मि, वाही-रोगाण आलए । जरा-मरण-घत्थम्मि, खणं पि ण रमामहं ॥१४॥ जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि य । । अहो ! दुक्खो हु संसारो, जत्थ कीसन्ति जन्तवो ॥१५॥ खेत्तं वत्युं हिरण्णं च, पुत्त-दारं च बन्धवा । चइत्ता ण इमं देहं, गन्तब्वमवसस्स मे ॥१६॥ जह किम्पागफलाणं, परिणामो ण सुन्दरो । एवं भुत्ताण भोगाप., परिणामो ण सुन्दरो ॥१७॥
इदं शरीरमनित्यमशुच्यशुचिसंभवम् । अशाश्वतावासमिदं, दुःखक्लेशानी भाजनम् ॥१२॥ अशाश्वते शरीरे, रतिं नोपालभेऽहं । पश्चात्पुरा वा त्यक्तव्ये, फेनबुदबुदसंनिभे ॥१३॥ मानुषत्वेऽसारे, व्याधिरोगानामालये । जरामरणग्रस्ते, क्षणमपि न रमेऽहं ॥१४॥ जन्म दुःख जरा दुःखं रोगाश्च मरणानि च । अहो ! दुःखो हु संसारो, यत्र क्लिश्यन्ति जन्तवः ॥१५॥ क्षेत्रं वास्तु हिरण्यं च, पुत्रदाराश्च बान्धवान् । त्यक्त्वा न्विदं देहं, गन्तव्यमवशस्य मे ॥१६॥ यथा किम्पाकफलानां, परिणामो न सुन्दरः। एवं भुक्तानां भोगानां परिणामो न सुन्दरः ॥१७॥