________________
उत्तराध्ययन सत्र.
१११ กกกกกกกกกกกกกกกกก
साहुस्स दरिसणे तस्स, अज्झवसाणम्मि सोहणे । मोहं गयस्स सन्तस्स, जाईसरणं समुप्पण्णं ॥७॥ जाईसरणे समुप्पण्णे, मियापुत्ते महिड्रिढणए । सरई पोराणिइं जाइं, सामण्णं च पुरा कयं ॥८॥ विसएसु अरज्जन्तो, रज्जन्तो संजमम्मि य ।
अम्मा-पियरमुवागम्म, इमं वयणमब्बवी ॥९॥ सुयाणि मे पंच्चमहव्वयाणि, णरएसु दुक्खं च तिरिक्खजोणिसु । णिविण्णकामो मि महणवाओ, अगुजाणह पव्वइस्सामि अम्मो ! ॥१०॥
अम्म ! ताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुयविवागा, अणुबन्धदुहावहा ॥११॥
साधोर्दर्शने तस्याध्यवसाने शोभने । मोहंगतस्य सतो, जातिस्मरण समुत्पन्नम् ॥७॥ जातिस्मरणे समुत्पन्ने, मृगापुत्रो महर्द्धिकः । स्मरति पौराणिकी जाति, श्रामण्यं च पुराकृतम् ॥८॥ विषयेष्वरजन् रजन्संयमे च। अम्बापितरावुपागम्येदं वचनमब्रवीत् ॥९॥ श्रुतानि मया पञ्चमहाव्रतानि, नरकेषु दुःखं च तिर्यग्योनिषु । निर्विष्णकामोऽस्मि महार्णवादनुजानीत प्रव्रजिष्याम्यम्बे ! ॥१०॥ अम्बतातौ ! मया भोगा, भुक्ता विषफलोपमाः। पश्चात्कटुकविपाका अनुबन्धदुःस्वावहाः ॥११॥
देवलोगा चूओ संतो माणुसं भवमागओ।
सण्णिणाणे समुप्पन्ने जाइं सरइ पुराणियं ॥ * * गाथेयं बहुषु प्राचीनादर्शषु दृष्टाऽतोऽभ स्वाध्यायार्थ मुद्रिता (सं.)