________________
११०
inn
अध्ययन १९
॥ अथ मृगापुत्रीयम् एकोनविंशमध्ययनम् ॥
सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए । राया बलभद्दो त्ति, मिया तस्सऽग्गमाहिसी ॥ १ ॥
तेर्सि पुत्ते बलसिरी, मियापुत्तेति विस्सु । अम्मा पिऊण दइए, जुवराया दमीसरे ॥२॥
नन्दणे सो उपासाए, कीलए सह इत्थिहि । देवो दोगुन्दागो चेव, निच्चं मुइयमाणसो ॥३॥
मणिरयणकोट्टिमतले, पासायालयओ । आलोएड नगरस्स, चक्क - तिय- चचरे ॥४॥
समणसंजयं ।
गुणआगरं ॥५॥
अह तत्थ अइच्छंतं, पासई तव - नियम -संजमधरं सीलड्ढं तं पेई (देहती) मियापुत्ते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूवं, दिट्टपुत्रं मए पुरा ॥६॥
nea
सुग्रीवनगरे रम्ये, काननोद्यानशोभिते । राजा बलभद्र इति मृगा तस्याग्रमहिषी ||१|| तयोः पुत्रो बलश्रीर्मृगापुत्र इति विश्रुतः । अम्बापित्रोर्दयितो, युवराजो दमीश्वरः ||२|| नन्दने स प्रासादे, क्रीडति सह स्त्रीभिः । देवो दोगुन्दगचैव नित्यम्मुदितमानसः ॥३॥ मणिरत्नकुट्टिमतले, प्रासादालोकने स्थितः । आलोकते नगरस्य चतुष्कत्रिकचत्वराणि ॥४॥ अथ तत्रातिक्रामन्तं, पश्यति श्रमणसंयतम् । तपोनियमसंयमधरं, शीलादूयं गुणाकरम् ||५|| तं पश्यति मृगापुत्रो, दृष्ट्याऽनिमेषया । क्व मन्ये ईदृशं रूपं दृष्टपूर्वं मया पुरा ॥६॥