________________
१२०
फ
अध्ययन. १९
when
महावर्णं ।
उहाभितत्तो संपत्तो, असिपत्तं असिपत्तेर्हि पडन्तेर्हि, छिष्णपुव्वा अणेगसो ॥६०॥ मुग्गरेहिं मुसुंढीहिं, सूलेहिं मूसलेहि य । गयासं भग्गगत्तेहिं, पत्तं दुक्खं अणन्तसो ॥ ६१॥ खुरेहिं तिक्खधारेहिं, छुरियाहि कप्पणीहि य । कप्पिओ फालिओ छिण्णा, उक्कत्तो य अणेगसो ॥६२॥ पासेहि कडजालेहि, मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो वा, बहुसो चेव विवाइओ ॥६३॥
गलेहि मगर - जालेहि, मच्छेो वा अवसो अहं । उल्लओ पाडिओ गहिओ, मारिओ य अनंतसो ॥६४॥ वीदंसहि जालेहि, लेप्पाहि सउणो विव । गहिओ लग्गो य बद्धो य, मारिओ य अनंतसो ॥६५॥
"
उष्णाणीतप्तः संप्राप्तोऽसिपत्रं महावनम् । असिपत्रैः पतद्भिश्छिन्नपूर्वोऽनंतशः ॥ ६० ॥ मुद्गरैर्मुसंढिमिश्शूलैर्मुशलैश्च । (गताशं) गदासं भग्नगात्रै प्राप्तं दुःखमनंतशः ॥ ६१ ॥ क्षुरैस्तीक्ष्णधारैः क्षुरिकाभिः कल्पनीभिश्च । कल्पितः पाटितश्छिन्न उत्कृत्तश्चानेकशः ॥ ६२ ॥ पाशैः कूटजालैर्मृग इवावशोऽहं । वाहितों बद्धो रुद्रव, बहुशचैव व्यापादितः ॥ ६३ ॥ गलैर्मकरजालैर्मत्स्य इवावशोऽहम् । उल्लिखितः पाटितो गृहीतो, मारितश्वानन्तशः ॥ ६४ ॥ विदंशकै जलैर्लेप्याभिः शकुनिरिव । गृहीतो लगितश्च बद्धव, मारितश्चानन्तशः ॥ ६५ ॥