________________
उत्तरामवन न. nanananananenananau.auranwarananan
'साहु गोयम पण्णा ते,' छिण्णो मे संसओ इमो । णमो ते. संसयातीत! सव्वसुत्तमहोदही ॥५॥ एवं तु संसए छिण्णे, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥८६॥ पंचमहव्वयधम्मं, पडिवजइ भावओ । पुरिमस्स पच्छिमम्मि, मग्गे तत्थ सुहावहे ॥८७॥ केसी गोयमओ णिचं, तम्मि आसि समागमे । सुय-सीलसमुक्करिसो, महत्थत्थविणिच्छओ ॥८॥ तोसिया परिसा सव्वा, सम्मग्गं समुवट्ठिया । संथुया ते पसीयन्तु, भयवं केसि गोयम ॥८९॥
॥ त्ति बेमि ॥
॥ तेवीसइमं केसि-गोयमिजं अज्झयणं समत्तं ॥
साधुगौतम ! प्रज्ञा ते, छिन्नो मे संशयोऽयम् । नमस्ते संशयातीत !, सर्वसूत्रमहोदधे ! ।।८५।। एवं तु संशये छिन्ने, केशिर्घोरपराक्रमः । अभिवन्ध शिरसा, गौतमं तु महायशसं ॥८६॥ पश्चमहाव्रतं धर्म, प्रतिपद्यते भावतः । पूर्वस्य पश्चिमे, मार्ग तत्र शुभावहे ॥८७॥ केशि गौतमतो नित्यं, तस्मिन्नासीत्समागमे । श्रुतशीलसमुत्कर्षों, महार्थार्थपिनिश्चयः ॥८८।। तोषिता परिपत् सर्वा, सन्मार्ग समुपस्थिता । संस्तुनो तौ प्रसीदता, भगवन्तौ केशिगौतमाविति प्रवीमि ॥८॥