________________
१६४
अध्ययन, २३
mmफळ
'साहु गोयम ? पण्णा ते' छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झ, तं मे कहसु गोयमा ! ॥७९॥ सारीर - माणसे दुक्खे, बज्झमाणाण पाणिणं । खेमं सिवं अणावाहं, ठाणं किं मण्णसी मुणी ! ॥८०॥
अत्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ णत्थि जरा मच्चू, वाहिणो वेयणा तहा ॥८१॥
'ठाणे य इह के चुत्ते,' केसी गोयममब्बवी । तओ केर्सि बुर्वतं तु गोयमो इणमब्बवी ॥ ८२ ॥ णिव्वाणं ति अवाहं ति, सिद्धी लोगग्गमेव य । खेमं सिवं अणावाहं, जं तरंति महेसिणो ॥ ८३ ॥ तं ठाणं सासयं वासं, लोयमि दुरारुहं । जं संपत्ता ण सोयन्ति, भवोहंतकरा मुणी ॥८४॥
साधुः गौतम ! प्रज्ञा ते, छिनो मे संशयोऽयम् । अन्योऽपि संशयो मम, तं मे कथय गौतम ! ॥ ७९ ॥ शारीरमानसैदुखः, बाध्यमानानां प्राणिनाम् । क्षेमं शिवमनानाध, स्थानं किं मन्यसे मुने ? ८० ॥ अस्त्येकं ध्रुवं स्थानं, लोकाग्रे दुरारोहम् । यत्र नास्ति जरामृत्यु--यिधयो वेदनास्तथा ॥ ८१ ॥ स्थानमिति किमुक्तं, केशिगैतिमब्रवीत् । ततः केशि ब्रुवन्तं तु गौतम इदमब्रवीत् ||८२|| निर्वाणमित्यबाधमिति, सिद्धिलॉकाग्रमेव च । क्षेमं शिवमनाबाधं, यं तरन्ति महर्षयः ||८३ || तं स्थानं शाश्वतं वास लोकाग्रे दुरारोहम् । यं सम्प्राप्ता न शोचन्ते, भवौघान्तकरा मुनयः ॥ ८४ ॥