________________
१६६
अध्ययन २४ นาภาาาาาาาาาาาา
प्रवचनमात्राख्यं चतुर्विशं अध्ययनम्... अट्ठ पवयणमायाओ, समिती गुत्ती तहेव य । पंचेव य समितीओ, तओ गुत्तीओ आहिया ॥१॥ इरियाभासेसणादाणे उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती, उ अट्ठमा ॥२॥ एयाओ अट्ट समिओ, समासेण वियाहिया । दुवालसंग जिणक्खायं, मायं जत्थ उ पवयणं ॥३॥ आलम्बणेण कालेण, मग्गेण जयणाय य । चउकारणपरिसुद्धं, संजए इरियं रिए ॥४॥ तत्थ आलंबणं णाणं, दंसणं चरणं तहा । काले य दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ दव्वओ खित्तओ चेव, कालओ भावओ तहा । जयणा चउब्विहा वुत्ता, तं मे कित्तयओ सुण ॥६॥
अष्ट प्रवचनमातरस्समितयो गुप्तयस्तथैव च । पञ्चैव समितयखयो गुप्तय आहिताः ॥१॥ इर्याभाषेषणादाने उच्चारे समितिरिति । मनोगुप्तिर्वचनगुप्तिः कायगुप्तिस्त्वष्टमा ॥२॥ एता अष्ट समितयस्समासेन व्याख्याताः । द्वादशाङ्ग जिनख्यातं, मातां यत्र तु प्रवचनम् ॥३॥ आलम्बनेन कालेन, मार्गेण यतनया च । चतुष्कारणपरिशुद्धा, संयत ईर्थी रीयते ॥४॥ तत्रालम्मनं ज्ञान, दर्शन चरणं तथा । कालश्च दिवस उक्तो, मार्ग उत्पथवर्जितः ॥५॥ द्रव्यतः क्षेतवश्वेष, कालतो भावतस्तथा । यतना चतुर्विधोक्ता, तं मे कीर्तयतः श्रुणु ॥६॥