SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उत्तराभ्ययन न. दवओ चपखुसा पेहे, जुगमत्तं च खेत्तओ । कालओ जाव रीइजा, उवउत्तो य भावओं ॥७॥ इंदियत्थे विवज्जेत्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पु'रक्कारे, वउत्ते रियं 'रिए (१) ॥८॥ 'कोहे 'माणे य 'मायाए, लोभे य उवउत्तया । हासे भए मोहरिए, 'विकहासु तहेव य ॥९॥ एयादं अट्ठ ठाणाई, परिवजित्तु संजओ। असावज्ज मियं काले, भासं भासिज्ज पण्णवं (२) ॥९०॥ गवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहि से जाए, एए तिण्णि विसोहए ॥११॥ उग्गमुप्पायणं पढमे, बीए सोहेज एसणं । परिभोयंमि च कं, विसोहेज जयं जई (३) ॥१२॥ द्रव्यतश्चक्षुषा प्रेक्षेत, युगमात्रं च क्षेत्रतः । कालतो यावद्रीयत, उपयुक्तश्च भावतः ॥७॥ इन्द्रियान्विवर्य, स्वाध्यायं चैव पञ्चधा । तन्मूर्तिस्त पुरस्कार, उपयुक्त ईर्यों रीवेत |८॥ क्रोचे माने च मायायां, लोभे चोपयुक्तता । हास्ये भये मौखये, विकथासु तथैव च ॥९॥ एतान्यष्टौ स्थानानि, परिवर्य संयतः। असावद्यां मितां काले, भाषा भाषेत प्रज्ञावान् ॥१०॥ गवेषणायां ग्रहणे च, परिमोगेषगा च या। आहारोपधिशय्यास्वेतास्तिस्रो विशोधयेत् ॥११॥ उद्गमोत्पादनं प्रथमायां. द्वितीयांयां शोधयेदेषणाम् । परिभोगे चतुष्क, विशोषये... यतमानो यतिः ॥१२॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy