________________
अध्ययन २४
ओहोवहोवग्गहियं, भंडयं दुविहं मुणी । गिण्हंतो णिक्खिवंतो य, पउजेज इमं विहिं ॥१३॥ चक्खुसा पडिलेहिता, पमज्जेज जयं जई । आदए णिक्खिवेजा वा, दुहओवि समिए सया (४) ॥१४॥ उच्चारं पासवगं, खेलं सिंघाण जल्लियं । आहारं उवहि देहं, अण्णं वावि तहाविहं ॥१५॥ अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥१६॥ अणावायमसंलोए, परस्सऽणुवघाइए । समे अज्झुसिरे यावि, अचिरकालकयंमि य ॥१७॥ वित्थिण्णे दूरमोगाढे, णासण्णे विलवज्जिए । तसपाण बीयरहिए, उच्चाराईणि वोसिरे (५) ॥१८॥
ओघोपभ्यौपग्रहिकोपधि च, भाण्डकं द्विविधं मुनिः । गृहन्निक्षिपश्च, प्रयुंजीतेमं विषिम् ॥१३॥ चक्षुषा प्रत्युपेक्ष्य, प्रमार्जयेद्यतमानो यतिः। आददीत निक्षिपेद्वा, द्विधापि समितस्सदा ॥१४॥ उच्चारं प्रश्रवणं, खेलं श्लेष्माणं मलं । आहारपधि देहमन्यं वापि तथाविधं ॥१५॥ आनापातमसंलोकं, अनापातं चैव भवति संलोकम् । आपातमसलोकं, भापातं व संलोकम् ॥१६॥ अनापातासंलोके, परस्यानुपघातिके । समेऽशुषिरे वाप्यचिरकालकृते च ॥१७॥ विस्तीर्ण दूरमवगाढे, नासन्ने बिलबजिने । त्रसप्राणबीजरहित, उच्चारादीनि व्युत्सृजेत् ॥१८॥