________________
उत्तराध्ययन सूत्र
एयाओ पंच समिईओ, समासेण वियाहिया । एतो उ तओ गुत्तीओ, वोच्छामि अणुपुव्वसो ॥१९॥
सच्चा तहेव मोसा य, सच्चामोसा तहेव य । उत्थी असमोसा य, मणगुत्तीओ चउव्विहा ॥२०॥ आरंभ य तहेव य ।
संरंभ-समारंभे,
मणं पवत्तमाणं तु, णियत्तेन जयं जई
( ६ ) ॥ २१ ॥
सच्चा तहेव मोसा य, सच्चामोसा उत्थी असच्चमोसा य, वइगुत्ती
तहेव य । चउव्विहा ॥२२॥
तहेव य ।
जयं जई ॥२३॥
संरंभसमारंभे आरंभे य वयं पवत्तमाणं तु, णियत्तेज टणे णिसीयणे चेव, तहेव उल्लंघण पल्लंघण इंदियाण य
य
तुयद्रणे । जुंजणे ॥२४॥
१६९
50
एताः पञ्च समितयस्समासेन व्याख्याताः । इतस्तु त्रयो गुप्तयो, वक्ष्याम्यनुपूर्व्या ||१९|| सत्या तथैव मृषा च, सत्यामृषा तथैव च । चतुर्थ्यसत्यामृषा च, मनोगुप्तिश्चतुर्विधा ||२०|| संरम्भसमारम्भे, आरम्भे च तथैव च । मनो प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ||२१|| सत्या तथैव मृषा च सत्यामृषा तथैव च । चतुर्थसत्यामृषा च, बचोगुप्तिश्चतुर्विधा ||२२|| संरम्भसमारम्भे, आरम्भे च तथैव च । वचो प्रवर्तमानं तु, निवर्तयेद्यतमानो यतिः ||२३|| स्थाने निपदने चैव तथैव च त्वग्वर्तने । उल्लघने प्रलङ्घने, इन्द्रियाणां च योजने ||२४||
२२