SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अध्ययनं २४ LA าาาา संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, णियत्तेज जयं जई ॥२५॥ एयाओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती णियत्तणे वुत्ता, असुभत्थेसु य सव्वसो ॥२६॥ एया पवयणमाया, जे सम्मं आयरे मुणी । सो खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥२७॥ त्ति बेमि ॥ ॥ चउवीसइमं पवयणमायं अज्मयणं समत्तं ॥२४॥ กะดะกด hen संरम्भसमारम्भ, आरम्भे च तथैव च । कार्य प्रवर्तमानं तु, निवर्तयेद्यमानो यतिः ॥२५॥ एताः पञ्च समितय-श्वरणस्य प्रवर्तने । गुप्तयो निवर्तने उक्ताऽशुभार्थम्यश्च सर्वतः ॥२६॥ एताः प्रवचनमातरो, यस्सम्यगाचरेन्मुनिः । स क्षिप्रं सर्वसंसाराद्विप्रमुच्यते पण्डित इति ब्रवीमि ॥२७॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy