________________
उत्तराध्ययन सूत्र.
७००দত
यज्ञीयाख्यं पञ्चविंशं अध्ययनम्.
माहणकुलसंभूओ, आसि विप्पो जायाई जमजणंमि, जयघोस त्ति इंदियग्गामणिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीयन्तो, पत्ते वाणारसिं पुरिं ॥२॥ वाणारसीए बहिया, उज्जाणंमि मणोरमे । फागुए सेजसंथारे, तस्थ वासमुवाणए ॥३॥ अह तेणेव कालें, पुरीए तत्थ माहणे । विजयघोसे त्ति नामेण, जण्णं जयइ वेयवी ॥४॥ अह से तत्थ अणगारे, मासकखमणपारणे । विजयघोसस्स जणंमि, भिक्खमट्ठा उट्ठिए ॥५॥ समुवद्रियं तहि संतं जायगो पडिसेहए ।
हू दाहामि ते भिक्खं !, भिक्खू जायाहि अण्णओ ॥६॥
१७१
महायसो । णामओ ॥ १ ॥
माहनकुलसभृत, आसीद्विप्रो महयशा । यायाजी यमदज्ञे, जयघोष इति नाम्ना ||१|| इन्द्रियग्रामनिग्राही मार्गगामी महामुनिः । ग्रामानुग्रामं रीयमाणः प्राप्तो वाणारसी पुरीम् ||२|| वाणस्य वहिरुद्याने मनोरमे । प्राकशय्यामस्तारे, तत्र वासमुपागतः ||३|| अथ तस्मिन्नेव काले पुर्यौ तत्र माहणः । विजयघोष इति नाम्ना, यज्ञं यजति वेदवित् ||४|| अथ स तत्रानगारो, मासक्षपणपारणे । विजयघोषस्य यज्ञे, भिक्षार्थमुपस्थितः ||५|| समुपस्थितं तत्र सन्तं याजकः प्रतिषेधति । नैव दास्यामि ते भिक्षां, भिक्षो ! यावत्यान्यतः ॥६॥