________________
१७२
अध्ययन २५
जे य वैयविऊ विप्पा, जण्णमट्ठा य जे दिया । जो संगविऊ जे य, जे य धम्माण पारगा ॥७॥ जे समत्था समुद्धृत्तं परं अप्पाणमेव य । तेसिमण्णमिणं देयं भो भिक्खु ! सव्वकामियं ॥८॥ सो तत्थ एव पडिसिद्धो, जायगेण महामुनी । ण वि रुट्ठो गवि तुट्टो, उत्तिमट्टगवेसओ ॥ ९ ॥ णण पाणहेतुं वा, णवि णिव्वाणाय वा । तेर्सि विमोक्खणट्टाए, इमं वयणमब्बवी ॥१०॥ वि जाणसि वेयमुहं णवि जण्णाण जं मुहं । णक्खत्ताण मुहं जंच, जं च धम्माण वा मुहं ॥११॥ जे समत्था समुद्धत्तुं, परमप्पाणमेव ण ते तुमं वियाणासि, अह जाणासि तो भण ॥ १२ ॥
य ।
न
I
ये च वेदविदो विप्रा यज्ञार्थाथ ये द्विजाः । ज्योतिषाङ्गविदो ये च ये च धर्माणां पारगाः ||७|| ये समर्थाः समुद्ध, परमात्मानमेव च । तेभ्योऽनमिदं देयं भो मिक्षो ! सर्वकामिकम् ||८|| स तत्रैव प्रतिषिद्धो, याजकेन महामुनिः । नापि रुष्टो नापि तुष्ट, उत्तमार्थगवेषकः ||९|| नान्नार्थं पानहेतुं वा, नापि निर्वाहणाय च । तेषां विमोक्षार्थमिदं वचनमब्रवीत् ||१०|| नापि जानासि वेदमुखं, नापि यज्ञानां यन्मुखम् । नक्षत्राणां मुखं यच्च, यच्च धर्माणां वा मुखम् ||११|| ये समर्थास्समुद्धर्तु परमात्मानमेव च । न तांस्त्वं विजानास्यथ जानासि ततो भण || १२ ||