SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्र. 66 तस्सऽक्खेवपमोक्खं च अवयंतो तर्हि दिओ । सपरिसो पंजली होउं, पुच्छई तं महामुणि ॥१३॥ जहा चंदं गहाइया, चिट्ठेति वंदमाणा णमं संता, उत्तमं जं वेयाणं च मुहं बूहि, ब्रूहि जण्णाण क्खत्ताण मुहं ब्रूहि, ब्रूहि, धम्माण वा जे समत्था समुद्धत्तुं परं अप्पाणमेव य । एयं मे संसयं सव्वं, साहू ! कहसु पुच्छिओ ॥१५॥ अग्निहोत्तमुहा वेया, जण्णट्टी वेयसां मुहं । णक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं ॥१६॥ पंजलीउडा | मणहारिणो ॥ १७॥ मुहं । मुहं ॥१४॥ अजाणगा जगवाई, विजामाहणसंपया | गूढ़ा सज्झाय - तवसा, भासच्छण्णा इवऽग्गिणो ॥ १८ ॥ १७३ फफ ू तस्याक्षेपः प्रमोक्षं च, अशक्नुवन तस्मिन् द्विजः । सपर्वत्प्राञ्जलिर्भूत्वा पृच्छति तं महामुनिम् ||१३|| वेदानां च मुखं ब्रूहि, ब्रूहि यज्ञानां च यन्मुखम् । नक्षत्राणां मुखं ब्रूहि, ब्रूहि धर्माणां वा मुखम् ||१४|| ये समर्थास्समुद्ध, परमात्मानमेव च । एतन्मे संशयं सर्व साधो ! कथय पृष्टः || १५ || अग्निहोत्रमुखा वेदा, यज्ञार्थी वेदसां मुखम् । नक्षत्राणां मुखं चन्द्रो, धर्माणां काश्यपो मुखम् ||१६|| यथा चन्द्रं ग्रहादिकास्तिष्ठन्ति प्राञ्जलिपुटाः । वन्दमाना नमस्यन्त, उत्तमं मनोहारिणः ||१७|| अजानाना यज्ञवादिनो, विद्यामाहनसम्पदाम् । मूठास्वाध्यायतपःसु भस्मछन्ना इवाग्नयः ॥ १८॥
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy