________________
१७४
जो लोए वंभणा वृत्ता, अग्गी व महिओ जहा । सया कुसलसंदिनं तं वयं बूम जो ण सज्जइ आगन्तुं, पव्वयंतो ण र०६ अज्जवयमि, तं वयं बूम जायरूवं
जहा महूं,
राग - दोस - भयातीयं
"
अध्ययन. २५
माहणं ॥१९॥
सोयई । माहणं ॥२०॥ णिर्द्धतमलपावगं ।
तं वयं बूम माहणं ॥ २२ ॥
माहणं ॥२१॥
( तवस्सियं किसं दन्तं अवचियमंससोणियं । सुव्वयं पत्तणिव्वाणं तं वयं बूम तसपाणे वियाणित्ता संगेहण य थावरे | जो ण हिंसइ तिविहेण, तं वयं बूम माहणं ॥ २२॥
कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मु ण वयई जो उ, तं वर्ष बूम माहणं ॥ २३॥
यो लोके ब्राह्मण उक्तोऽग्निर्वा महितो यथा । सदा कुशलसंदिष्टं तं वयं ब्रूमो ब्राह्मणम् ||१९|| यो न स्वजत्यागन्तुं प्रव्रजन्न शोचते । रमत आर्यवचने, तं वयं ब्रूमो ब्राह्मगम् ||२०|| जातरूपं यथा मृष्टं निर्मातमलपापकम् । रागद्वेपभयातीतं तं वयं ब्रूमो मानम् ||२२|| ( तपस्विनं कृशं दान्तमपचितमांसशोणितम् । सुव्रतं प्राप्तनिर्वाणं, तं वयं ब्रूमो माहनम् ||२२|| क्रोधाद्वा यदि वा हास्याल्लोभाद्वा यदि वा भयात् । मृषां न वदि यस्तु तं वयं ब्रूमो माहनम् ||२३||