SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७४ जो लोए वंभणा वृत्ता, अग्गी व महिओ जहा । सया कुसलसंदिनं तं वयं बूम जो ण सज्जइ आगन्तुं, पव्वयंतो ण र०६ अज्जवयमि, तं वयं बूम जायरूवं जहा महूं, राग - दोस - भयातीयं " अध्ययन. २५ माहणं ॥१९॥ सोयई । माहणं ॥२०॥ णिर्द्धतमलपावगं । तं वयं बूम माहणं ॥ २२ ॥ माहणं ॥२१॥ ( तवस्सियं किसं दन्तं अवचियमंससोणियं । सुव्वयं पत्तणिव्वाणं तं वयं बूम तसपाणे वियाणित्ता संगेहण य थावरे | जो ण हिंसइ तिविहेण, तं वयं बूम माहणं ॥ २२॥ कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मु ण वयई जो उ, तं वर्ष बूम माहणं ॥ २३॥ यो लोके ब्राह्मण उक्तोऽग्निर्वा महितो यथा । सदा कुशलसंदिष्टं तं वयं ब्रूमो ब्राह्मणम् ||१९|| यो न स्वजत्यागन्तुं प्रव्रजन्न शोचते । रमत आर्यवचने, तं वयं ब्रूमो ब्राह्मगम् ||२०|| जातरूपं यथा मृष्टं निर्मातमलपापकम् । रागद्वेपभयातीतं तं वयं ब्रूमो मानम् ||२२|| ( तपस्विनं कृशं दान्तमपचितमांसशोणितम् । सुव्रतं प्राप्तनिर्वाणं, तं वयं ब्रूमो माहनम् ||२२|| क्रोधाद्वा यदि वा हास्याल्लोभाद्वा यदि वा भयात् । मृषां न वदि यस्तु तं वयं ब्रूमो माहनम् ||२३||
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy