________________
उत्तराध्ययन सूत्र.
चित्तमतमचित्तं वा अपं वा जइ वा बहुं । ण गिएes अदत्तं जा, तं वयं बूम दिव्वमाणुस्सतेरिच्छं, जो ण सेवइ मणसा काय वक्केणं, तं वय बूम
जहा पोमं जले जायं, णोवलिप्पर एवं अलित्तं कामेहि, त वयं बूम अलोलुयं मुहाजीवी, अणगारं असंसत्तं गिहत्थेसु तं वयं बूम
वयं
जहित्ता पुव्वसंजोगं, नाइसंगे जो ण सज्जइ एएसु, तं पसुबंधा सव्ववेया, जट्टं ण तं तायंति दुस्सीलं, कम्माणि
च
ू
माहणं ॥ २४ ॥
मेहूणं । माहणं ॥ २५ ॥
वारिणा ।
anळी
माहणं ॥२६॥
अर्किचणं ।
य
बंधवे ।
बम माहणं ॥ २८ ॥
माहणं ॥ २७॥
१७५
पावकम्मुणा । बलवंतिह ॥ २९ ॥
चित्तमन्तमचित्तं वाऽल्पं वा यदि वा बहुम्। न गृह्णात्यदत्तं यो, तं वयं ब्रूमो माहनम् ||२४|| दिव्यमानुषतिरश्चीनं, यो न सेवेत मैथुनम् । मनसा कायेन वाक्येन तं वयं ब्रूमो माहनम् ||२५|| यथा पद्म' जले जातं, नोपलिप्यते वारिणा । एवमलिप्तं कामैस्त' षयं नमो माहनम् ||२६|| अलोलुपं मुधाजीविनमनगारमकिञ्चनम् । असंसक्तं गृहस्थेषु, तं वयं ब्रूमो माहनम् ||२७|| त्यक्त्वा पूर्वसंयोगं, ज्ञातिसङ्गान च बान्धवान् । यो न सज्जस्येषु, वयं ब्रूमो माहनम् ||२८|| पशुबद्धास्सर्ववेदा, इष्टं च पापकर्मणा । न त' त्रायन्ते दुःशील, कर्माणि बलवन्तीह ॥ २९॥