________________
१७६
UPPSC
ण वि मुंडियण समणो, ण ओंकारेण बंबणो । ण मुणी रण्णवासेणं, कुसचीरेण ण
अध्ययन २५
तावसो ॥३०॥
समयाए समणो होइ, वंभचेरेण वंभणो । णाणेण य मुणी होइ, तवेण होइ तावसो ॥ ३१ ॥ कम्मुणा भणो होइ, कम्मुणा होइ खत्तिओ । वसो कंमुणा होइ, सुद्दो होइ उ कम्मुणा ॥३२॥ एए पाउकरे बुध्धे, जेहिं होइ सिणायओ । सव्वकम्मविणिम्मुक्कं तं वयं बुम माहणं ॥ ३३॥ एवं गुणसमाउत्ता, जे भवंति दिउत्तमा । ते समत्था उ उद्धत्तुं परं अप्पाणमेव य ॥३४॥ एवं तु संसए च्छिण्णे, विजयघोसे य माहणे । समुदाय तओ तं तु जयघोसं महामुणि ॥३५॥
७७
नापि मुण्डितेन श्रमणो, ओंकारेण न ब्राह्मणः । न मुनिररण्यवासेन, कुशचीवरेण न तापसः ||३०|| समतया श्रमणो भवति, ब्रह्मचर्येण ब्राह्मणः । ज्ञानेन च मुनि -- भवति, तपसा भवति तापसः ||३१|| कर्मणा ब्राह्मणो भवति, कर्मणा भवति क्षत्रियः । वैश्यः कर्मणा भवति, शूद्रो भवति कर्मणा ||३२|| एतान्प्रादुरकार्षीद् बुद्धो, यैर्भवति स्नातकः । सर्वकर्मविनिर्मुक्तं तं वयं ब्रूमो माहनम् ||३३|| एवं गुणसमायुक्ता, ये भवन्ति द्विजोत्तमाः । ते समर्थास्तूद्ध, परमात्मानमेव च ||३४|| एवं तु संशये छिन्ने, विजयघोषश्च ब्राह्मणः । समादाय ततस्तं तु, जयघोषं महामुनिम् ||३५|| -