________________
उत्तराध्ययन सूत्र
१७७
तुढे य विजयघोसे, इणमुदाहु कयञ्जली । माहणतं जहाभूयं, सुट्ठ मे उवदंसियं ॥३६॥ तुम्भे जइया जण्णाणं, तुम्भे वेयविऊ विऊ । जोइसंगविऊ तुम्भे, तुन्भे धम्माण पारगा ॥३७॥ तुम्भे समत्था उद्धत्तं, परं अप्पाणमेव य । तमणुग्गहं करेह ऽम्हं, भिक्खेणं भिक्खु उत्तमा ! ॥३८॥ ण कज्ज मज्झ भिक्खणं, खिष्पं णिक्खमसू दिया!। मा भमिहिसि भयावट्टे, घोरे संसारसागरे ॥३९॥ उवलेवो होइ भोगेसु, अभोगी गोवलिप्पई । भोगी भमइ संसारे, अभोगी विप्पमुच्चई ॥४०॥ उल्लो सुक्को य दो छुढा, गोलया मट्टियामया । दो वि आवडिया कुठे, जो उल्लो सोऽत्थ लग्गई ॥४१॥
तुष्टश्च विजयघोप, इदमुदाह कृतांजलिः । माहनत्वं यथाभूतं, सुष्टु मे उपदर्शितम् ॥३६॥ यूयं यष्टागे यज्ञानां, यूयं वेदविदो विद्वांसः। ज्योतिपाङ्गविदो यूयम् , यूयम् धर्माणां पारगाः ॥३७॥ यूयं समर्था उद्धर्तु, परमात्मानमेव च। तदनुग्रहं कुरुतास्माकं, भिक्षया भिक्षुत्तम ! ॥३८॥ न कार्य मम भिक्षया, क्षिप्रं निष्काम द्विज । माभ्रमी यावर्ते, घोरे संसारसागरे ॥३९॥ उपलेपो भवति भोगेष्वभोगी नोपलिप्यते । भोगी भ्रमति संसारेऽभोगी विप्रमुच्यते ॥४०॥ आद्रश्शुष्कश्च द्वौ क्षिप्तौ, गोलको मृत्तिकामयौ । द्वावग्यापतितौ कुड्ये, य आर्द्रस्सोत्र लगति ॥४१॥
२३