________________
उत्तराभ्ययन सत्र.
१४५
जइ मज्झ कारणा एए, हम्मति सुबहू जिया । ण मे एयं तु णिस्सेसं, परलोगे भविस्सई ॥१९॥ सो कुण्डलाण जुयलं, सुत्तगं च महायसे । आभरणाणि य सव्वाणि, सारहिस्स पणामए ॥२०॥ मणपरिणामो य कए, देवा य जाइयं समाइण्णा । सब्वइढीए सपरिसा, णिक्खमणं तस्स काउं जे ॥२१॥ देवमणुस्सपरिवुडा, सिबियारयणं तओ समारूढो । णिक्खमिय बारगाओ, रेवयंमि ठिओ भयवं ॥२२॥ उज्जाणं संपत्तो, ओइण्णा उत्तमाओ सीयाओ। साहस्सीइ परिवुडो, अह णिक्खमई उ चित्ताहि ॥२३॥ अह सेो सुगन्धगन्धिए, तुरियं मउयकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिओ ॥२४॥
यदि मम कारणादेते, हन्यन्ते सुबहवो जीवाः। न मे एतत्तु निःश्रेयसं, परलोके भविष्यति ॥ १९ ॥ स कुण्डलयोर्युगलं, सूत्रकं (कटिसूत्र) च महायशाः। आभरणानि च सर्वाणि, सारथये अर्पयति ॥ २०॥ मनःपरिणामश्च कृतः, देवाश्च यथोचितं समवतीर्णाः। सर्या सपरिषदः, निष्क्रमणं तस्य कर्तु ॥ २१॥ देवमनुष्यपरिवृतः, शिविकारत्नं ततस्समारूढः। निष्क्रम्य द्वारकातो, रैवतके स्थितः भगवान् ॥२२॥ उद्यानं संप्राप्तोऽवतीर्ण, उत्तमायाश्शिविकायाः। सहस्रेण परिवृतोऽथ निष्क्रामति तु चित्रायाम् ॥ २३॥ अथ स सुगन्धगन्धिकान्त्वरितं मृदुककुञ्चितान् । स्वयमेव लुञ्चति केशान्पश्चमुष्टिभिस्समाहितः ॥२४॥
१९