________________
१४४
. अध्ययन २२ orronom
าาาาา
एयारिसीए इड्डीए, जुईए उत्तमाए य । णियगाओ भवणाओ, णिज्जाओ वहिपुंगवो ॥१३॥ अह सो तत्थ णिज्जतो, दिस्स पाणे भयदए । वाडेहिं पंजरेहिं च सण्णिरुद्धे सुदुक्खिए ॥१४॥ जीवियंत तु संपत्ते, मंसट्टा भक्खियव्वए । पासेत्ता से महापण्णे, सारहि इणमब्बवी ॥१५॥ कस्स अट्ठा इमे पाणा, एए सब्वे सुहेसिणी । वाडेहिं पंजरेहि च सण्णिरुद्धा य अच्छाह ? ॥१६॥ अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुझं विवाहकजंमि, भोयावेउं बहुँ जणं ॥१७॥ सोऊण तस्स वयणं, बहुपाणिविणासणं । चिंतेइ से महापण्णो, साणुक्कासे जिएहि उ ॥१८॥
एतादृशा धुत्योत्तमया च, निजकाद्भवनानिर्यातो वृष्णिपुङ्गवः ॥ १३॥ अथ स तत्र निर्यन् , दृष्ट्वा प्राणान् भयगुतान् । वाटकैः पञ्जरैश्च, सबिरुद्धान्सुदुःखितान् ॥१४॥ जीवितान्तं तु सम्प्राप्तान्मांसाथै भक्षयितव्यान् । दृष्ट्वा स महाप्रज्ञस्स रथिमिदमत्र वीत् ॥१५॥ कस्यार्थमिमे प्राणा, एते सर्व सुखैषिणः । वाटकैः परैश्च, सनिरुद्धाश्च आसते ॥ १६ ॥ अथ सारथिस्ततो भणत्येते भद्रास्तु प्राणिनः । तव विवाहकार्ये, भोजयितुं बहुन् जनान ॥१७॥ श्रुत्वा तस्य वचनं, वहुप्राणिविनाशनम् । चिन्तयति स महाप्राज्ञस्सानुक्रोशो जीवेषु तु ॥१८॥