________________
१४६
अध्ययन २२ กกกกกกกกกกกกกกกกก
वासुदेवा य णं भणइ, लुत्तकेसं जिइन्दियं । इच्छियमणाहरं तुरियं, पावसू तं दमीसरा! ॥२५॥ णाणेणं दसणेणं च, चरिणं तवेण य । खंतीए मुत्तीए, बद्धमाका भवाहि य ॥२६॥ एवं ते राम-केसवा, दसारा य बहू जणा । अरिट्ठणेमिं वंदित्ता, अइगया बारगापुरि ॥२७॥ सोऊण रायवरकण्णा, पव्वज्ज सा जिणस्स उ । णीहासा य णिराणन्दा, सोगेण उ समुच्छिया ॥२८॥ राईमई विचिंतेइ, धिरत्थु मम जीवियं । जाहं तेण परिचता, सेयं पव्वइउं मम ॥२९॥ अह सा भमरसण्णिभे, कुच - फणगपसाहिए । सयमेव लुचई केसे, घिइमन्ती वस्सिया ॥३०॥
वासुदेवश्च भगति, लुप्तकेशं जितेन्द्रियम् । ईप्सितमनोरथं त्वरितं, प्राप्नुहि त्वं दमीश्वर! ॥ २५॥ ज्ञानेन दर्शनेन च, चारित्रेण तपसा च । क्षान्त्या मुक्त्या, वर्धमानो भव च ॥२६॥ एवं तौ रामकेशवौ, दशाश्चि बहवो जनाः । अरिष्टनेमि वन्दित्वाऽतिगता द्वारिकापुरीम् ॥२७॥ श्रुत्वा राजवरकन्या, प्रव्रज्यां सा जिनस्य तु। निर्हासा च निरानन्दा, शोकेन तु समवसता ॥ २८॥ राजीमती विचिन्तयति, धिगस्तु मम जीवितम् । याऽहं तेन परित्यक्ता, श्रेयः प्रबजितु मम ॥२९॥ अथ सा भ्रमरसंभि भान्कुर्णफणकप्रसाधितान् । स्वयमेव लुश्चति केशान्धृतिमती व्यवसिता ॥३०॥