________________
उत्तराध्ययन सूत्र.
An
वासुदेवा य णं भणड़, लुत्तकेसि जिइंदियं । संसारसागरं घेोरं, तर कण्णे ! लहुं लहुं ॥३१॥ सा पव्वइया संती, पव्वावेसी तहिं बहु । सयणं परियणं चेव, सीलवंता बहुस्सुया ॥३२॥ गिरिं रेवतकं जंती, वासेणोल्ला उ अन्तरा । वासंते अन्धयारंमि, अंतो लयणस्स सा ठिया ॥३३॥ चीवराहं विसारंती, जहाजायत्ति पासिया । रहणेमी भग्गचित्तो, पच्छा दिट्टो य तीइवि ॥ ३४॥ भीया य सा तर्हि दहूं, एगन्ते संजयं तयं । वाहाहि काउ संगोर्फ, वेवमाणी णिसीयई ॥ ३५॥ अह सो वि रायपुत्तो, समुह विजयंगओ । भीयं पवेयं दङ्कं इमं वक्कमुदाहरे ॥३६॥
१४७
वासुदेवश्च भणति, लुप्तकेशां जितेन्द्रियाम् । संसारसागर' घेोरं, तर कन्ये ! लघु लघु ।। ३१ ।। सा प्रब्रजिता सती, प्रावित्रत्तत्र बहून् । स्वजनान्परिजनांश्चैव शीलवती बहुश्रुता ।। ३२ ।। गिरिं रैवतकं यान्ती, वर्षेणार्द्रा त्वन्तरा । वर्षत्यन्धकारे अन्तर्लयनस्य सा स्थिता ॥ ३३ ॥ चीवराणि विस्तारयन्ती, यथाजातेति दृष्ट्वा । रथनेमिर्भग्रचित्तः, पचादृश्व तयाऽपि ॥ ३४ ॥ भीता च सा तत्र दृष्कान्ते संयतं तकं । बाहुभ्याम् कृत्वा संगोपं, वेपमाना निषीदति ॥ ३५ ॥ अथ सोऽपि राजपुत्रस्समुद्रविजयाङ्गजः । भीतां प्रवेति दृष्टोदं वाक्यमुदाहरत् ॥ ३६ ॥