________________
१४८.
अध्ययन. २२
रहनेमी अहं भद्दे ! ममं भयाहि सुतणू !, ण ते पीला भविस्सह ॥ ३७ ॥
सुरूवे ! चारुपेहिणी ! ।
एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लाहं । भुक्तभोगा पुणे पच्छा, जिणमग्गं वरिस्सिमो ॥ ३८॥ दट्टण रहणेर्मि तं, भग्गुज्जोयपराजियं । राईमई असंभंता, अप्पाणं संवरे तर्हि ॥३९॥
अह सा रायवर कण्णा, सुट्टिया नियमव्वए । जाई कुलं च सीलं च, रख्खमाणी तयं वदे ॥४०॥
जह सिरूवेण वेसमणा, ललिएण नलकूबरो । तहावि ते ण इच्छामि, जइसि सकखं पुरंदरे | ॥४१॥ धिरत्थु ते जसे कामी !, जो तं जीवियकारणा । वंतं इच्छसि आवे, सेयं ते मरणं भवे ॥४२॥
ल
रथनेमिरहं भद्रे ! सुरूपे ! चारुप्रेक्षिके ! | मां भजत्व सुतनो !, न ते पीडा भविष्यति ॥ ३७ ॥ एहि तावद्भुञ्जामहे भोगान्मानुष्यं खलु सुदुर्लभम् । भुक्तभोगाः पुनः पचाजिनमार्ग चरिष्यामः ॥ ३८ ॥ दृष्ट्वा रथनेमिं तं भग्नोद्योगपराजित । राजीमत्यसम्भ्रान्ताऽऽत्मानं समवारीत ॥ ३९ ॥ अथ सा राजवरकन्या, सुस्थिता नियमव्रते । जातिं कुल च शील च, रक्षन्ती तकमवादीत् ॥ ४० ॥ यद्यसि रूपेण नैश्रमणो, लालित्येन नलकूवरः । तथापि त्वां नेच्छामि यद्यसि साक्षात्पुरंदरः ॥ ४१ ॥ धिगस्तु ते अयशः कामिन् ! यस्त्वं जीवितकारणात् । वान्तमिच्छस्यापातु श्रेयस्ते मरणं भवेत् ॥ ४२ ॥