________________
८७
उत्तराभ्ययन सत्र. amaneneranananananananenareneneneran
सेवित्ता भवति से णिग्गन्थे। तं कहमिति चेदायरियाह । णिग्गन्थस्स खलु इत्थि-पसु-पण्डगसंसत्ताई सयणासणाई सेवमाणस्स बम्भयारिस्स बम्भचेरे सङ्का वा कला वा विइगिच्छा वा समुपजिज्जा भेदं वा लभेजा उम्मायं वा पाउणिजा दीहकालियं वा रोगायङ्क हवेजा, केवलिपण्णत्ताओ वा धम्माओ भंसेजा। तम्हा णो इत्थि-पसु-पण्डगसंसत्ताई सयणासणाइं सेवित्ता हवइ से णिग्गन्थे ॥१॥ णो इत्थीणं कहं कहित्ता भवति से णिग्गन्थे । तं कहमिति चेदायरियाह । णिग्गन्थस्स खलु इत्थीणं कहं कहेमाणस्स वम्भयारिस्स बम्भचेरे सङ्का वा कला वा विइगिच्छा वा समुपजिज्जा भेदं वा लभेजा। केवलिपण्णत्ताओ वा धम्माओ भंसेजा। तम्हा खलु णिग्गंथे णो इत्थीणं कहं कहेजा ॥२॥ णो इत्थीहिं सद्धि सण्णिसेज्जागए विहरित्ता भवइ से णिग्गन्थे । तं कहमिति चेदायरियाह-णिग्गन्थस्स खलु
सेविता भवति स निग्रन्थः, तत्कथमितिचेदाचार्य आह-निर्ग्रन्थस्य खलु स्त्रीपशुपण्डकसैसतानि शयनासनानि सेवमानस्य ब्रह्मचारिणो ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत, भेदं वा लभेत, उन्मादं वा प्राप्नुयात् , दीर्घकालिकं वा रोगातंकं भवेत् , केवलीप्रज्ञप्ताद्वा धर्माद् भ्रश्येत् , तस्मान्नो स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति स निर्ग्रन्थः ॥१॥ नो स्त्रीणां कथां कथयिता भवति स निर्ग्रन्थः, तम् कथमिति चेदाचार्य आह-निग्रन्थस्य खलु स्त्रीणां कथां कथयतो ब्रह्मचारिणी ब्रह्मचर्य शङ्का वा काङ्क्षा वा विचिकित्सा वा समुत्पद्येत भेदं वा लभेतोन्मादं वा प्राप्नुयात् दीर्घकालिकं वा रोगातकं भवेत् केवलिप्रज्ञप्ताद्वा धर्माद् भ्रश्येत्तस्मात् खलु निग्रन्थो नो स्त्रीणां कथां कथयेत् ।।२।। ना स्त्रीभिस्सार्द्ध संनिपद्यागतो विहर्ता भवति स निर्ग्रन्थः तत्कथमितिचेदाचार्य आह-निर्ग्रन्थस्य खलु