SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८८ अध्ययन. १६ าาาาาาาาาาาาาาาาา ॥ अथ ब्रह्मचर्यसमाधिनामकं षोडशममध्ययनम् ॥ सुयं मे आउसं तेणं भगवया एवमक्खायं । इह खलु थेरेहि भगवन्तेहिं दस बम्भचेरसमाहिठाणा पण्णत्ता । जे भिक्खू सोच्चा णिसम्म संजमबहुले संवरबहुले समाहिबहुले । गुत्ते गुत्तिन्दिए गुत्तबम्भयारी सया अप्पमत्ते विहरेज्जा ॥१॥ कयरे खलु ते थेरेहि भगवन्तेहिं दस बम्भचेरसमाहीठाणा पण्णत्ता । जे भिक्खू सोच्चा णिसम्म संजमबहुले संवरबहुले समाहिबहुले । गुत्ते गुत्तिन्दिए गुत्तबम्भयारी सदा अप्पमत्ते विहरेज्जा ? ॥२॥ इमे खलु ते थेरेहि भगवन्तेहिं दस बम्भचेरसमाहिठाणा पण्णत्ता, जे भिक्खू सोचा णिसम्म संजमबहुले संवरवहुले समाहिबहुले गुत्ते गुत्तिन्दिए गुत्तवम्भयारी सया अप्पमत्ते विहरेजा ॥३॥ तं जहा विवित्ताई सयणासणाई सेविजा से णिग्गन्थे । णो इत्थी-पसु-पण्डगसंसत्ताई सयणासणाई श्रुतं मयाऽऽयुष्मंस्तेन भगवतैवमाख्यातं इह खलु स्थविरभगवद्भिर्दशब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, यानि भिक्षुः श्रुत्वा निशम्य बहुलसंयमो बहुलसंवरो बहुलसमाधिगुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तो विहरेत् ॥१॥ कतराणि खलु तानि स्थविरैर्भगवद्भिर्दशब्रह्मचर्य समाधिस्थानानि प्रज्ञप्तानि यानि भिक्षुः श्रुत्वा निशम्य बहुलसंयमो बहुलसंवरो बहुलसमाधिर्गुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तो विहरेत् ? ॥२॥ इमानि खलु तानि स्थविरैर्भगवद्भिर्दशब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि यानि भिक्षुः श्रुत्वा निशम्य बहुलसंयमो बहुलसंवरो बहुलसमाधिगुप्तो गुप्तेन्द्रियो गुप्तब्रह्मचारी सदाऽप्रमत्तो विहरेत् ॥३॥ तद्यथा-विविक्तानि शयनासनानि सेवेत स निर्ग्रन्थः, नो स्त्री-पशुपण्डकसंसक्तानि शयनासनानि
SR No.022588
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorSuryodaysagarsuri, Narendrasagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1992
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy